पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/263

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५१ पालकाप्रतििक्रषितो- [२इोगत्वांो अथ पश्चचत्वारिंशोऽध्यायः ।। अङ्गराजो महामाज्ञः पारूकाप्यं स्म पृच्छति । व्याधिजेठरको नाम जायते साध्यते कथम् ॥ लक्षणेळेक्ष्यते वाsपि कीदृशैर्द्विजसत्तम । एवं पृष्टोsङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । व्यायामादतिरीक्ष्याच्च मारुतो जठराश्रितः । तस्माज्जठरको नाम व्याधिर्भवति हस्तिनः ॥ तमष्टीलमिति प्राहुर्नरवैद्या नराधिप । विकारान्वच्छति बहून्विष्करूपो हि मारुतः ॥ कदाचिन्मूत्रबस्तिस्थः कदाचित्पायुसंस्थितः । पकाशयस्थः कुक्षिस्थो दोषस्थानगतः कश्चित् ॥ क्षोभणं ग्रासविद्वेषी जठरस्य च गजेनम् । तथा संकोचनं शूलमाध्मानं संनिषादनम् । जठरस्थोऽनिलः कुर्याद्दीमैनस्यं च दारुणम् । प्रवरोम्बजनस्थस्तु कुर्यान्मूत्रपुरीषयोः ॥ आमाशयस्थो रोधं च कुर्याद्वह्नेश्च मन्दनम् । दोषा ह्यजघने कुर्यात्पीडां च महतीं तदा ॥ तस्मै स्निग्धाम्ललवणमधुरं चापि भेषजम् । हितं युक्तं यवान्नं च सर्पिषां पिशितेरपि ॥ स्वस्तिकं वा ससर्पिष्कं गजशास्त्रविदो जनाः । देयाः कार्यवशाच्चापि बस्तयो देहशोधनाः ॥ इत्यन्नवीत्पालकाप्यो राक्षाsङ्गेन प्रचोदितः । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने जठरको नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥ अथ षटूचत्वारिंशोऽध्यायः ॥ अथ भगवन्तं पालकायं रोमपादोsङ्गाधिपतिरष्टृच्छत्--"भगवन्ये त्विमे १ ख. ९षाऽपि शतै° ।