पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/262

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*१ अषशिाध्यायः ] . . इस्लीष्वॆदः । । ধ৭t मतिहस्त्यभिघातात्, ग्रामेsपिर्थबन्धनात्, बिषमविरुद्धातिमात्राल्पभोजनात्।, अनशनात्, अत्यशनात्, अत्यर्थस्नेहात्, रौक्षयात्, अभिघातात्, उपेक्षणाच्च व्याधीनाम्, मूखैवैद्यक्रियाभिश्वावसीदति, ग्राहेण वा स म्रियते । कफपवनरुधि रपित्तसंनिपातसंभवैव्याधिभिः, संग्रामे वा शरकाक्तितोमरपरश्वधभिन्दिपालक णयकभ्यणस्वपैरस्वङ्गमुशलमुखण्डिपरिघंीघाँसिशूलशघ्नाभिघाताद्वाsवसीदति, जरया च, इति ॥ - अवसन्नानां च नागानां चिकित्सां संप्रयोजयेत् । सहसा व्याध्यभिहतः स्वयं वा परिणामित: ॥ अज्ञानान्निपतेन्नागो रुपे सुविषमेsपि वा । अवसन्नमेतं विज्ञाय समन्तात्परिषेचयेत् ॥ द्वारशालां तृणं काष्ठं तुलां चैवास्य कारयेत् । उत्थापयेतु तं नागं सर्वपलेन बुद्धिमान् ॥ जलाशये पदि पतेत्पायेयु(?)रुदकं तत: । ‘ कूपे यदा पतेन्नागस्तत्र क्षिप्रं प्रपूरयेत् ॥ ततः शालां च पांशुं च तृणानि च समाक्षिपेत् । सर्पिः क्षीरं च पानार्थे सर्पिषा वाऽपि सेवनम् ॥ यवसानि विचित्राणि हरितानि मुदूनि च । फाणितेनातिसंयोज्य के(क)वलांस्तु पद्ापयेत् । असंविभागादेतानि अवसन्नः पतेद्रजः । भारोन्मथितकायो वा निमग्नो वाऽपि सर्वशः । अवसीदेद्रजो राजकृपाणामनवेक्षयेत् ॥ तत्र श्लोकौ भेवतः नागान्गृहीत्वा स्वयमेव सजा पश्येत्सदा पुत्रवदप्रमत्तः ॥ बेद्यं पुरस्कृत्य च कारयेत यद्यस्ति कार्यं मतिकारयुक्तम् ॥ १ ॥ एते बलानां मबलाश्वतुर्णा महाबलैकाह्नाह्मकरात्प्रस्रुताः ॥ इहैव चामुत्र च पूज्यमाना नागाः प्रयच्छन्ति वपाप तुष्टिम् । इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन प्रचोदितः ॥ इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थानेsवसन्नो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥

  • ‘मनवेक्षणात्’ इति भवेत् ॥

१ क. स्तः ।। ९ ख. *ला बह्म” ।