पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/261

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ पालकॉप्यमुनिधिरंधितो- [ २ हुँद्ररोगस्थाभेशोणितं चास्य पित्तं च तस्मावश्पर्तिरे भवेत् । । शोणितस्याल्पभावाच्च विवर्णपरुषच्छविः ॥ सर्वाङ्गशिथिलो भूय उत्साहश्वास्य हीयते । “” “हीनभावस्य चिरेणास्प विपच्यते ॥ वातल्लेष्मविवृद्धौ तु न शक्तो भोजिर्नु द्विपम् । दारुणं लभते व्याधिं जरामाहुर्मनीषिणः । तस्योपयोगान्कुर्वन्ति स्थार्न यवसभोजनम् । शय्याभागे भृढुं कुर्यादृहत्तु सुसमाहितम् ॥ तत्र संस्थापयेद्योक्ता यथाकालविभागशः । निर्वाणगमनाचैतं कारयेत समं तथा ॥ (*पांश्चषमध्वरणं(?)सममेव निषेधयेत् । शिरोभ्यङ्गं च नागस्य गात्राभ्यङ्गं च कारयेत् ॥ मृदुगात्रापरो राजञ्शिरोदाहात्प्रमुच्यते । ) दापयेत्प्रतिपानं तु द्राक्षाद्रोणेन संयुतम् ॥ यथायोगप्रमाणेन दीप्यते ह्यनलस्तथा । यवसानि विचित्राणि रसं दुग्धं तथैव च । भोजनं च भिषग्दद्याद्यथोक्तं समुपाचरेत् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने वृद्धचिकित्सा नाम त्रयश्चत्वारिंशोऽध्यायः ।। ४३ ।। अथ चतुश्चत्वारिंशोऽध्यायः ।। अथाङ्गराजो रोमपादो भगवन्र्त पालकाप्यमनलमिव दीप्यमानं पप्रच्छभगवन्कथं मतङ्गज्ञोऽवसन्नो भवति । पालकाप्यो महारार्ज “” ” “““” । हेतुभिवेिंविधैर्यस्मादवसीदति जीवितम्। अवसश्नस्ततः साध्यो क्षणा(?) वाच्या व्यतिक्रमात् ॥ इह खलु भो ग्रामेऽरण्ये वा संनिहिताश्च(च)लविविधविध्वंसनहिमपतनशिाशिरपवनपरिजीवनाद्वा म्रियते । अत्यर्थकर्मणाऽतिव्यापामात्, अध्वगमनात्,

  • धनुराकारमध्यस्थो नैव पाठः कपुस्तके ॥ १ क°तरो भ° ॥ २ क. मृदू ।