पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/259

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

জg& पालकाप्यमुनिदिंरचितो- [ १ झुद्ररोंगस्थानेलवणं तिलकल्कं च शोधनार्ष प्रदापयेत् । गेरिकं घृतसंयुक्तं वाषयेद्रणरोपणम् ॥ तिलकल्कसमायुक्ते प्रलेपं तस्य कारपेत् । इत्यब्रवीत्पाळक्षाप्यो राज्ञाsङ्गेन मचोदृिष्तं! । इति श्रीपालकाप्ये हस्स्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने शोणिताण्डी नाम चत्वारिंशोऽध्यायः ॥ ४० ॥ अथैकचत्वारिंशोऽध्यायः ।। अङ्को हि राजा चम्पायां पालकाष्पं स्म यच्छति ॥ पादरोगास्त्वया सम्यकिंत्रशत्तु समुदाहृताः । यस्त्वथा क्षुद्ररोगेषु पुनर्र्न्यः प्रकीर्तितः ॥ यवगण्डैशिरो नाभा पादरोगः सुदारुणः । तस्य लक्षणमुत्पतिं चिकित्सां च ब्रवीहि मे ॥ एवं छष्ठोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । यद्ाऽत्यर्थं गर्जस्तां तु(?)सा-सान्ववगाह्यते ॥ भुको वा निशि जागर्ति व्यानो वापुर्यदा भवेत् । कषायतिक्तकटुकैराहरैिर्वाऽप्यभिहुतः ॥ तदाsनिलः प्रकुपितो वारणस्य महीपते । शूनान्पादान्करोत्यस्य नखवृद्धिं च हस्तिनः ॥ तेषामाकृतयो बङ्घयस्तियंगूध्र्वमधस्तथा । जायन्ते वर्धमानास्ते नैकवर्णाः कदाचन । कचा वला विवर्णा” दलिताः स्फुटितास्तथा । वक्राः शोणितपूर्णीश्व भवन्ति चरणा टप ॥ ज(य)वगण्डशिरारूयेन पादरोगेण पीडिताः । सर्वेभ्यः पारोिगेम्यः कष्ठोsयमिति कीर्तितः ॥ तमाहुर्नुपशार्दूल नृवैद्या वातशोणितम् । उत्पश्रमात्रः साध्योsयमसाध्यः कालपयैयात् ॥ साधनं विधिवश्चास्य कीर्त्यमानं निबोध मे । १ क. ख. °रन्यत्प्रकी° । २ ख. °ण्डसरो । ३ क. °जस्तोतु। ४ क. °भि क्षुतः ॥ १ कि. कचाषछा ।