पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/258

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श’०.शोणिताण्ड्यध्यायः ] श्स्यायुर्वेदः । । g\) अथ चत्वारिंशोऽध्यायः ।। अङ्गो हि राजा चम्पायाँ रोमपादो महायशाः । विनयेनोपसंगम्य पालकाप्यं स्म पृच्छति ॥ शोणिताण्डस्य भगवल्लक्षणं वलुमर्हसि । तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् । अभिघातेन नागस्य यदा मूत्रं विमुच्यते । कोशो विवर्णो भवति परिमूत्री च जायते ॥ ततः कोशागतो वायुरभिघातेन कोपितः । ततः कोपयते रक्तं पूत्रं बस्तौ गतोऽनिलः ॥ उद्गमेो जायते तेन वक्ष्यमाणः परो ऋष । । मृदू भवेतां दृषणौ स्तनौ पाण्डुत्वसूचुकी ॥ पिण्डिकाभिः परिवृतौ भवैताँ“ “ “ “:” । ефее е 9444 е в е ере е в е “डि न शूयते || ia r,۰۰۰۰۰۰۰۰۰۰۰۰ ण्डकोशी च दन्तिनः ।چ शुक्रमूत्रनिरोधाच्च विधुनोति स वालधिम्॥ एतद्वे तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम् । अण्डकोशी च पलेन शत्रेणास्योपवेधयेत् ॥ शोणितं मोक्षयित्वा तु सर्पिषाऽभ्यञ्जयेतु तम् । प्रतिपानं त्र्यहं दद्यात्मुरामधुसमन्वितम् ॥ उभे हरिद्रे मन्जिष्ठा मधुकोशीरदारु च । आसवेनाभिसंयोज्य प्रतिपानं प्रदापयेत् । उशीरं पद्मकं चैव हरितालं मनःशिलाम् । तण्डुलीयकमप्यत्र समायोज्य प्रदापयेत् ॥ कदुष्णं मधु कृत्वा तु वृषणी तस्य लेपयेत् । सुखी भवेच चेत्तेन ततः स्वेदं समाचरेत् ॥ अग्निकर्म ततः कार्यमुभयोरण्डकोशयोः । जंम्ब्वोधेनाग्निवर्णेन समन्तात्परिदाहयेत | पिप्पलीशृङ्गवेरेण गुडतैलेन चैव हि । सुरां नागाप संयुक्तां प्रतिपानं प्रदापयेत् ॥ १ क. मूत्रयन्तो ग° ॥ २ क. जङ्घोछे° । ।