पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/257

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ पालकाप्यमुनिक्रिषितो- [२शूद्ररोगस्थाने अथैकोनचत्वारिंशोsध्यायः ।। अङ्गो हि राजा चम्पायाँ पालकाप्र्य स्य पृष्णत । उरःक्षतः कथं नागो जायते शास्त्रकोविे ॥ स पृष्टस्त्वङ्गराजेन पालकोप्यस्ततोऽब्रवीत् । अतिभाराध्वगमनाल्लङ्घनात्पुवते(ने) न वा ॥ नियोगाद्वाऽपि सहसा वृक्षाणां चापि भखनात् । कपालाट्टतटादीनां प्राकाराणां च भञ्जनात् ॥ प्रतिहस्त्यभिघाताद्वा जलक्रीडात्ययेन वा । उरःस्तम्भोऽस्य भवति स निषीदति वेपते ॥} गज्ञः स्तनति वोत्तिष्ठन्गात्राभ्यां न च तिष्ठति । एतद्रोगसमुत्थानं चिकित्सितमतः शृणु ॥ सम्यक्स्थानोपपन्नस्य भेषजानि समाचरेत् । फालस्वे च विधिवचाडीस्वे समाचरेत् ॥ मुस्विन्नमेव मातङ्गं गोमयेन प्रलेपयेत् । तर्कारी बिल्वमेरण्डं वेणुपत्रं पवास्तिलान् । आटरुषकपत्राणि अर्क मेषविषाणिनाम् । अजशुङ्गाग्रिमन्थे च जले प्रक्षिप्प पाचपेत् । ततस्तं संपगासेन (?) स्वभ्यक्तं परिषेचयेत् । नाडीस्वेदं विदध्याच्च त्रिवृतां चैव पाययेत् ॥ यवकोलकुलत्थैश्व काश्मर्योदुम्बरैस्तथा । द्वाभ्यां वा पञ्चमूलाभ्यां तेलं धीरो विपाचयेत् ॥ तेनास्याम्पक्षनं कुर्यान्नस्पकमांनुवासनम् । सैमवस्थापयेत्स्थाने सुखशय्यां च कारयेत् ॥ स तेन लभते सौरूयमारोग्यं च नियच्छति । इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन भचोदितः । इति श्रीपालकाप्पे हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थान उरःक्षतो नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥ १स. *ते शस्र°। १ क. °णिजाम् ।। ३ क. समगासेन । ४ क. समे च स्था°।