पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/256

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४फ़्शश्ाध्यायः ] । . .इस्लमाधुर्भैक्षं । । R94 - प्रावृट्काले महाराजं जरस्पत्राकुले बने ॥ सदंशंमशकाकीर्णे शाद्वलोदकभूमिषु ॥ ३ ॥ चरन्ति करिणो हृष्टा यथाकालं यथाछुस्त्रम् ॥ पत्रच्छन्नामु शास्वासु कदाचित्पत्रजी नृप ॥ ४ ॥ रोम३ास्ताम्रवणाँभः पत्रमाश्रित्य लीयते ॥ पत्रालयः पत्रभक्षी स पत्रकृमिसंस्थि(ज्ञि)तः ।। ५ । । गर्ज स्पृशत्यसौ जन्तुर्गजो वा स्पृशते तु तैम् । अत्यन्तगुरुदेहस्तु गजो भित्त्वा च मेदिनीम् ॥ ६ ॥ हस्तेन जृम्भमाणस्तु शिरो धुन्वन्छ्ढुःखितः ॥ वेपते परिमूत्री च यूथाद्वा प्रपलायते ॥ ७ ॥ एतद्वे तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम् । *सर्पिषा सर्वशेषं तु शतधीतेन कारयेत् ॥ ८ ॥ कणीधानसमे तोये निर्वपेतमनेकपम् ॥ उत्तीय सलिलात्पश्वादिमं लेपं प्रदापयेत् ॥ ९ ॥ दूवॉबिशकुशोशीरं सारिवोत्पलचन्दनम् ॥ नलवञ्जुलमूलानि सूक्ष्मचूर्णानि कारयेत् ॥ १० ॥ सर्पिषा सह संयोज्य लेपयेद्वारणं भिषक् ॥ पद्येतेन प्रयोगेण नोपशाम्यति वेदना ॥ ११ ॥ आरभेत क्रियामन्यां शास्रयोगेन योगवित् । उभे हरिद्रे मञ्जिष्ठा नलदं मुस्तसारिवा ॥ १२ ॥ सार्पषा सह संयुक्त काले लेपनमुत्तमम् । मुद्गीदनं पभूतेन सर्पिषा भोजयेद्गजम् ॥ १३ ॥ विचित्रैर्यवसैश्चैव यवसाध्वायकीर्तितैः । दापपेन्मतिमान्वैद्यस्ततः संपद्यते मुखम् ॥ १४ ॥ इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन मचोदितः । इति श्रीपालकाप्ये हस्त्यापुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने पत्रकृमिनामाsष्टात्रिंशोऽध्यायः ॥ ३८ ॥ 米 प्तर्षिया स्पर्शदेशं तु शतधैौतेन धावयेत्' इत्यभिप्रायः प्रतिभाति ॥ १ क. °ज रम्ये पत्रा° । २ क. तैौ ॥ ६ क. भीत्वा ॥ ४ क. तु ॥