पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/255

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*** पालकाप्ययुनिक्रिजितो- [३ शुद्रोनत्थाने एतन्मे पुरुछती हूहि निर्मलेनान्तरात्यना ! एवं एष्ठोऽङ्कराजेन पालकाप्यस्ततोऽब्रवीत् । औष्ण्याद्वेगाभिघाताद्वा क्षाराम्ललवणाशनात् । श्रमाद्भयाद्वा तापाद्वा यथा वा रुक्षभोजनात् ॥ वायुः प्रकुपितोऽत्यर्थं बळासं(!)पित्तमेव च । मेरयन्कोपंयेस्बाक्तंकृततन्तुः (?) समन्ततः ॥ पच्यन्ते तेन मांसानि तेन छुव इति स्मृतम् । वाद्यते ताड्यमानोऽसौ मृदङ्ग इव ताडितः ॥ छुसाभिभूतं मातङ्गं विज्ञायाssच प्रसाधयेत् । चतुर्णा क्षीरिणां काथं मधुयुक्तं निषेवितम् ॥ पोत(थ)पेद्वा पचेद्वाsस्य सक्षीरं लाजतर्पणम् । पथ्यं स्निग्धं च तत्सर्वं तमस्मे संपदापपेत् ॥ मयूरमृगमत्स्यानां वेसवारेण भोजयेत् । हरितं यवसंपन्न सल्लकीं चसयारेपि(?) ॥ मनः पसादृश्येत्तस्प तेोमं(?)मुखं न पापपेत् । (' न चास्य मनसः किंचिह्याघातमुपकल्पयेत् ॥ शाल्योदनं ससर्पिष्कं भोजयेद्रससंयुतम् । मत्स्यण्डिकाभिसंयुक्तं क्षीरं चास्मै प्रदापयेत् ॥ ) लुप्तादेवं विमुक्तस्य बलं तेजश्च वर्धेयेत् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने छुतचिकित्सितं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ।। अथाष्टात्रिंशोऽध्यायः ।। भङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ भगवन्संग्रहे पूर्वे पत्रकृमिरुदाहृतः ॥ १ ॥ तस्योत्प्ति निदानं च भेषजं च ब्रवीहि मे ॥ एवं पृष्ठोsङ्गराजेन पालकाप्पस्ततोऽब्रवीत् ।। २ ।। । f धनुराकारस्थो नास्ति पाठः कंपुस्तके ॥ १ क. °एवस्वा° ॥ २ क. तामं ।