पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/254

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७कुक्षि*ित्तिताध्यायः ] ं हस्त्यायुर्वेद: । .. २४३ वस्नेण परिसंश्नां(स्रा)व्य क्षीरं स्यात्सुखशीतलम् । ततो द्राक्षारसं दृश्चान्माषचूर्णेन योजयेत् । प्रत्यूषे पाययेन्नागं ततः संपद्यते सुखी । तेन मूत्रोपरोधस्तु श्वासो दोहश्च इाम्पति । शृगालविन्नाचूर्ण स्यात्पिम्पलीद्वयमेव च । श्वेतं च लशुनं दद्याद्यथायोगं विचक्षणः ॥ एतत्संभ्रुत्य संभारं स्थाल्यां प्रक्षिप्य साधयेत् । चतुभोगावशिष्टं च काथं वस्त्रपरिस्रुतम् ॥ तैलद्रोणे समावाप्य मर्दयेन्मौद्गमोदनम् । भोजनं पवसं पानं शीतलं संप्रदापयेत् ॥ एवं श्रेष्ठो भवेन्नागो भारोन्मथितर्पीडितः । मवातस्थैाने शयनं वारणस्य प्रशस्यते ॥ सेचयेद्धहुशः स्थानं सुखशीतेन वारिणा । । भोजने दापयेत्क्षीरमन्नयुतं नराधिप ॥ सर्पिर्दद्यात्समायुतं योगेनानेन शास्रवित् । पाणो भवति तेनास्य वीर्यं तेजश्च वर्धते । स्थाननिर्वाणशयने प्रमाथे पांशुघातने । सदा सुखोचितं कुर्याच्छय्या वाऽपि यथासुखम् it न योजयेच्च तं नागं हस्तियुद्धे महीपते । तथा कर्मपथे वाsपि निषावे(?)वर्तनेsपि च ॥ एतैरुन्मथितो नागः पुनव्यापदमृच्छति । तस्मान्न योजयेद्राजा *भारेणोन्मथितं गजम् । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने भारोन्मथितो ताम षत्रिंशोऽध्यापः ॥ ३६ ॥ अथ सप्तत्रिंशोऽध्यायः ।। अङ्गो हि राजा चम्पायाँ पालकाप्यं स्म पृच्छति । लुप्तः कथं संभवति कथं वा साध्यते हि सः ॥

  • पुस्तकद्वयेपि ‘भाषणो' इति पाठ उपलभ्यते । १ क. दाहः प्रशा° । २ क. °विष्टाचू° ॥ ३ क. °स्थानशं° ।