पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/253

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R৪২ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगत्थाने यद्येवं विविधैर्योगैर्न सुखं स्यान्मतङ्गजः । ततोऽस्मे वापयेद्वेचः क्षारतैलं यथाविधि ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने • वातकुण्डली नाम पञ्चत्रिंशोऽध्यायः ॥ १९ ॥ अथ षट्रत्रिंशोऽध्यायः ।। अधिक तु यदा भारं गजस्याssरोपयन्ति हि । गच्छन्वै क्षिते क्षिप्रं सोऽतिमात्रं प्रयोजितम् ॥ नागं वा पथि संतप्तं निर्देशैश्च भिषग्वरः । कृशपादस्तथा स्कन्धी भिन्नरोमत्वचा वृतः ॥ नदीं गत्वा जलेनाङ्गान्यभीक्ष्णं परिषिश्चति । वमधुं हरतेऽभीक्ष्णं बहुशश्वापि वीजति ॥ स्थाने न लभते सौख्यं पवसं नाभिकाङ्क्षति । मूत्रसङ्गश्च भवति श्रा(स्रांश्चास्य मवर्तते । मकीर्यते यथाsङ्गारः स खिन्दन्योsवनम्यते ॥ विशीर्पन्ते तथा यस्य मांसानि द्विरदस्य च । कर्मारकुण्डवत्तस्य शब्दः काये निशाम्यति ॥ भूतोपस्रष्टवश्वास्य विदित्वा कुशलो भिषक् । निदानमात्रं विज्ञाय कुर्यात्तस्य चिकित्सितम् । गव्यं तु क्षीरमाहुत्य माषचूर्णेन पोजयेत् । ततस्तं पापपेद्योगं मातस्तु मतिमान्भिषक् । तेन मूत्रग्रहोच्छुासँौ दार्हस्त्वस्य प्रशाम्पति । कुख्माषान्क्षीरसंसृष्टान्दापयेद्भिषजां वरः । पिप्पली शृङ्गवेरं च सूक्ष्मचूर्णानि कारपेत् । चूणांन्येतानि संसृज्य मधुना सर्पिषा तथा ॥ ततस्तं भोजयेन्नागमतिभारेण पीडितम् । पिप्पली मधुकं रोधं तथा कालानुसारिवाम् ॥ उत्पलानि तथोशीरं यवांश्वात्र प्रवृापपेत् | एतेर्द्विपाचयेत्क्षीरं मांसैश्च श्लक्ष्णपीषिते: ॥ SSAS SSAS SSASAS SS SAAAA AAAA AAAA SAS A SAS SSAS १ क. खिपन्येोवनस्यते ॥ २ क. "पीथितैः ।