पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/252

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wाश्यध्यायः ) लिांवा । १g * कथं विज्ञायते ब्रह्मकर्थ वा संध्दते हि सं: ! एवं पृष्टोsङ्गराजेन पालकांप्यस्ततोऽब्रवीत् । शुणु राजन्पथा ठयाधिर्जायते वातकुण्डली । अभिघातात्प्रवेगाद्वा रात्रौ जागरणेन च ॥ मनोभितापाद्रीक्ष्याञ्च तथा चानुचितासनान् । वारणस्य नृपश्रेष्ठ सहसा कुप्यतेsनिलः॥ ततः पकोपात्कुप्येत रक्तं पित्ताश्रितं तु यत् । ततोऽल्पारुपं गजो मूत्रमसृक्पीतमथापि वा ॥ भेवाझमाण,कुरुते वालसूर्ध्वमुदस्यति ॥ . ळिण्डं च पीडितः कृच्छ्रादेकैकं कुरुते गजः । (* सलोहितं कदाचिच्च कदाचिच्छेष्मसंयुतम् ॥ वेदनार्तस्तु मातङ्गः संकुच्याङ्गानि वेपते । स्थूलं श्वसिति हस्तेन वक्त्रेण स भ्रुशं गजः | ) ऎभिस्तु लक्षणेर्वेिद्याद्वातकुण्डलिकां भिषक् ॥ तमसाध्यं वदन्त्यन्ये पाय्यमन्ये विनिश्चय: ॥ अतः परं प्रवक्ष्यामि साधनं तस्य हस्तिनः । वातकुण्डलिकोपेतं तथाऽन्यच्च प्रदापयेत् ॥ स्थानं निवातमभ्यङ्गः मुखं च शयनं तथा । शाल्पन्न सर्पिषा तस्य प्रशंसन्ति चिकित्सको: । काथाश्वास्य प्रदातठया गुल्मोक्तास्त्वनुपूर्वशः । प्रसन्नां पिप्पलीयुक्तां पञ्चभृिलैवणेः सह । यथाप्रमाणविहितां प्रतिपानं प्रदापयेत् । मतिषानविशुद्धस्य मुस्वतः स्नेहनं हेितम् ॥ मुस्वत: स्नेहितस्याथ बस्तिकर्म प्रशस्यते । बस्तिकर्मणि संयुक्तं” १०:४२, २१ फरवरी २०१६ (UTC) || اfit gr3, fr: ......... ۰۰۰۰۰۰۰۰۰۰. मागुत्थितस्य सघृतं प्रशस्तं पानमुत्तमम् । i च दा° । ३१ -轟 , ¥ धनुराकारमध्यस्थो नास्तैि पाठः कपुस्तक । १क. ख. प्रवाहमाणः । २ ख. पीडितं । ३ क. एतैस्तु ॥ ४ क. “नं