पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/249

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ पालकाप्यमुनिविरचितो- [ २ क्षुद्ररोगस्थाने र्षिकं पावयेत् । तत्सर्वग्रहनिवारणार्थं पञ्चगव्पसंयुक्तं वारणं पाययेत् । अथ तीव्ररसबिंपर्क् वचांसिद्धं लश्रुनसिद्धं सिद्धार्थकसषेपसिद्धं घृतमेनं पाययेत् ॥ अतः परं बलिविधानं वक्ष्यामः-चन्दनोशीरपद्मकोत्पलमनःशिलासुवर्णमणिमुक्ताफलानि सीधुमेरेपभूतान्नकुल्माषपक्काममांसमुरामण्डमत्स्यकृशराजाजिसर्वगन्धहरिद्राकृष्णमुत्तिकाभ्रेति तत्सर्वमाहृत्य स्रातः थुचिभूत्वा ब्राह्मणान्स्वस्ति वाच्य तीर्थमातॄणामापतानमुबलिनिवेदनं कुर्यात् । अथ सव्यमुक्तशिखो वैद्यः सर्जरसेन सघृतेन धूपनं कुर्यात् । यच्च रात्रिक्षिप्ले विधानं बलिहोमकर्मादिप्रयुक्त सर्वमिहापि कुर्यात् । शालीनामोदनं मांसरसेन भोजयेत् ।। रसमन्नपानं दद्यात् । बस्तयश्च बृंहणीया: । यथोक्तेन बस्तिसिद्धिविधानेन च । स्वानं दद्यात् । यवसानि च मृदुमधुरविपाकानि मत्स्यण्डिकामर्माणि भोजयेत् ॥ तत्र क्षेोकाः कुलीनः शास्त्रतत्त्वज्ञो दृष्ठि(ष्ठ)कर्मा विचक्षणः। ब्राह्मणो वृत्तसंपन्नः साधुस्तद्वेद्यपूजितः ॥ ब्रह्मचर्ये स्थितश्चैव तथा देवपरायणः । अमत्सरी तथा नित्यं तथा द्रव्यविशारदः ॥ ईदृग्लक्षणयुक्तश्व तथा गजहितश्व यः । स्वामिभक्तश्च नित्यं स वेद्यो ग्रह्णचिकित्सक: ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने भूतग्रही नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥ अथ त्रयविशोsध्यायः ।। अङ्गो हि राजा चम्पायाँ पालकाप्यं द्विजर्षभम् । विनयेनोपसंगम्य रोमपादः स्म पृच्छति ॥ यचोन्मदनकं प्राहुः कुञ्जराणां ब्रवीहि मे । “ स दृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ तन्मे शृणु महाराज” “”“” । अविक्षेत(?)तेजसाऽयं लिहितं(?)सर्वे व्याख्यास्यामः । मुहुर्दू:खग्रहश्व स्यान्मुहुश्वाप मुखग्रहः । १ ख. च बस्तान्दद्या° ।