पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/250

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.९ उन्माद्राध्यायः ] - इस्ल्यायुर्वेदः । । २३९ मुहुः कुप्यति संज्ञां च न वेत्ति च मुहुर्मुहुः । आरोहकं तर्जयति वेपते च मुहुर्मुहुः । भूमेिं स्पृशति दन्ताभ्यां तावत्त्पच्छिन्नप्रस्तुते(?) । पशून्मनुष्पानश्वांश्च हस्तिनः शाकटांस्तथा ॥ सजीव, , निर्जीवं सर्वे प्रार्थयते द्विपः । तथा शब्दान्प्रार्थयते अग्रिं दृष्ट्वा प्रधावति ॥ प्राजनान्यकुशान्दण्डान्दुःखेनोत्क्षेमुमिच्छति । परिघं वा कपाटं वा हन्तुं वृक्षांश्च काङ्क्षते ॥ कोपं कृत्वा चिरं कालमेकस्माश्च प्रसीदति ॥ एतद्धि तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम् । ऋक्षपित्तं काकपित्तं मुद्गा वे सर्षपास्तथा । एतेन चाञ्जितो नागैस्तून्मादात्परिमुच्यते ॥ तण्डूलीयकमूलं च हिङ्गं च लशुनं तथा । एतेन चाञ्जितो नागस्तून्मादात्परिमुच्यते । मूलानि करवीरस्य त्वक्फलानि करञ्जयोः । उक्षपित्तं च हिङ्कं च लश्वनं मूत्रपेषितम् । अविमूत्रमजामूत्रं गोमूत्रं माहिषं तथा । एतेन चाञ्जितो नागस्तून्मादात्परिमुच्यते । अश्वसूकरयोरस्थि थुनश्चापि समाहरेत् । कुकुटस्योत्तमाङ्गस्य उलूकनकुलादपि । क्रीचस्य कुररस्याथ उत्तमाङ्गं च संहरेत् । लथुनानि वचा चैव तथा कटुकरोहिणी । एष धूपो ग्रहान्सर्वान्साधर्येत्संप्रयोजितः । अस्थि चर्म च मांसं च रोमाण्युष्ट्रस्य वा तथा । पुराणघृतसंयुक्तो ह्येष धूपो विधीयते । ( *मनःशिलां च हिङ्गं च वचां कालानुसारिवाम् ॥ मरिचानि च श्वेतनि अञ्जनार्थ प्रदापपेत् । काकपित्तं मत्स्यपित्तं मरिचानि मनःशिला । ) एतानि समभागानि अञ्चनाथै प्रदापयेत् | धनुराकारमध्यस्थो नाति पाठः कपुस्तके। १ ख. °न्नमन्नुते ॥ २ क. °गस्तन्मदा° ।