पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/248

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ भूतग्रहाध्यायः।] हत्यायुर्वेदः t २१७ एकपक्षेण पतति भ्रमति मुक्कति वेपते कूजति नात्यर्थ यवसकवलकुवलपल्लवभोजनान्यभिनन्दति । न स्थानशाय्यां वेदयते न यन्तारमभिगणयतिं । तमेनं ग्रहपीडितं वारणमसाध्यं विद्यात् । वर्षस्थितमुन्मादमपस्मारं सास्मीभूतं दूरतः परिवर्जयेत् । तौ वर्षपर्युषितो न सिध्येते । ये चान्ये वर्षग्रहागतास्ते याप्या भवन्त्यसाध्या वा स्थिरमूलतया पपुंषेितां ग्रहाः । अस्थिमजानुगताः शरीरस्था जलमध्ये तैलबिन्दुरिव विस्तीर्यन्ते । तत्राssदौ दुःखसाध्या ग्रहा भवन्ति । तस्माद्ग्रहेण ग्रहीतमात्र एव पः स तु कदाचित्सिध्यतीति कृत्वा चिकित्सितं व्याख्यास्याभः । तस्य बलिकर्मेंविधानमग्निकार्यं ततः सामान्ययज्ञेन वा इान्ति कुर्यात् । तत्र शालां पुष्पोपकीर्णा कृतोपलेपनां बलिहोमधूपगन्धप्रायश्वितैर्निएकल्मषीकृंतां सुरभिमनोज्ञमुसंनृतोपरां(?)द्रव्यौषधिसंयुक्तां ब्राह्मणस्वस्तिवाचनं कृत्वा वैद्यः शालां वारणं प्रवेशयेत् । ततो नागं ग्रहाविष्टं भिषग्यथोक्तैः इाश्वमेभिर्गुणैः संपन्नेर्वत्सलैर्जितक्रोधैः शुचिभिः पनते(णते)ष्ठैरुपेतं विज्ञाय भोतैः स्वगजपरिचारकैः परिगृह्य शालामानीय दक्षिणपक्षेणाssलानयेत् । मुयैन्त्रितं कृत्वा बलिहोमपायश्चितै: कर्मप्रवचनं कुर्यात् । ब्राह्मणं तर्पयेत् । गजं । पुरस्ताद्रक्षोभिन्नानि च सामानि गापयेत् । ततस्तं भोजनस्नातस्नेहदेशा(हा)भ्यङ्गविरेचनं येषां पूषरसाद्यैर्वृहयेत् । ततस्तस्य प्रध्यायना(?)ञ्जनस्य कर्मे धूपयेत्, गोघृततैलवसाभिः संयोज्य नागाय ग्रहविनाशानं दृद्यात् । तिलसिद्धार्थपिचु(मन्द) नक्तमालपूतीकरज्ञैरण्डविभावकानां फलं तैलेषु संयोज्याभ्यञ्जनं दद्यात् । एतेषां बीजैः कल्कपिष्टैवारणं सशिरस्थमानखेभ्यो बह(ल)मत्रानुलेपयेत् । तं त्रिकटुकदेवदारुवचाकटुकरोहिणीहैमवतीचव्यपाठाहस्तिपिप्पलीचित्रकतुलसीपत्राणि यवलथुनफणिजकापामार्गफलैर्दन्तीसैन्धवभागात्वचं विडङ्गं बृहतीफलानि समभागानि लक्ष्णचूर्णानि कृत्वा नस्यं प्रधमनं दद्यात् । एतान्यौषधानि कल्कपिष्टानि कृत्वा नक्तमालमयूरोलूकनकुलगोजाविमहिषीणां पित्तं संयोज्य नस्याभ्यञ्जनालेपनादि ग्रहविनाशनार्थं कुर्यात् । सर्वबीजानि पिष्ठानि कृत्वा यानि चान्यानि पेष्याण तानि वैद्यः स्वेदावर्तनार्थ नागस्य ग्रहविनाशनार्थ दद्यात् । पिचुमन्दमार्धतर्कारीशोभाञ्चनकोत्तक्षककरञ्जल्लेष्मान्तकानां पल्लवैग्रहविनाशनार्थ स्वेदयेत् । द्विपञ्चमूलपलाशशतानि चत्वार्युदूखले क्षोदयित्वा पानीये चतुर्गुणे क्ाथयेत् । ततः क्ार्थं चतुर्भागावशेषमवताय परिश्ना(स्रा)व्य तेन क्वाथेन घृताढकं शतवार्षिकं पाचयेत् । तस्यालाभे द्वादशदा १ क. °ते । तं गाढं प्र° । २ क. कृत्वा तां