पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/247

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ पालकाप्यमुनिक्रिषितो- [२ शुद्ररोगस्थाने यति करेण मुष्टिं कुर्यात्, स्तब्धनयनः शब्दस्पर्शी न विन्दति तं भावबाहुकग्रह्णीतं वारणं विद्यात् । मृगवत्प्रेक्षते मृगग्रहमेोहितश्च भूमौ निपतति भ्रशमत्यर्थं वेगेन वशो भवति तं मृगग्रहपीडितं वारणं विद्यात् ॥ अरतिकेन। गृहीतः स्खलति पतति. नाभिनन्दति किंचिद्विहाँराहारजातमिति तमरतिग्रहपीडितं वारणं विद्यात् । । जलमवगाह्य पतरिति प:, पतारग्रहपीडितं वारणं वेिद्यात् । यः स्वपिति काम्यति च, तं स्वपितिग्रहपीडितं वारणं विद्यात् ॥ पः स्वानि सर्वगात्राणि भ्रमन्गृह्णाति तथा चैनं प्रमर्दनाग्रह(नक्षत्र)पीडितं वारणं विद्यात् । तत्र कामाक्ष(ख्य)ग्रहग्रहीतस्य लक्षणम्---यः कामीव मदनातुरः सर्वैरिन्द्रियार्थैः प्रहृष्टो हस्तिनीं हस्तिनं वा समप्ाष्ठमधिकं सर्वमेव वा दृष्ट्राsभिप्रुवते । कँमपरावस्थाप्राप्ततपा च निवृत्तविहाराहारव्यापारो ब्यायच्छन्नेवावतिष्ठते वारण:, तं कामाक्ष(रूप)ग्रहग्रहीतं वारणं विद्यात् ॥ वाणिज्जकस्पापि लिङ्गानि-तत्र यो हस्ती, आत्मद्रव्योपकरणतूणकवलकुबलकडंगराहारजातमद्वा प्राञ्जनाडुशरज्ज्वाद्यन्पहस्तिस्थानेपु निक्षिप्पान्यदीपानि यानि, तान्यात्मसात्कृत्वा तथा पुनस्तान्यपि निवर्ततेत्येवै निवृस्याऽऽत्मव्यापारसंज्ञोऽवतिष्ठते, तं वाणिजकग्रहीतं वारणं विद्यात् । विन्प(स्तव्यथ)विर(ग्र)हगृहीतस्यापि लक्षणम्-फेस्रष्टग्रीवः स्रस्तहस्तश्रवणकर्णलाङ्गलगात्रापरो मन्दचेष्टो निश्रेष्ठो वा कदाचित्कचिन्मूढचित्त इव विपरीतसंज्ञो निःसंज्ञो वा कदाचिदन्यदेव कर्तुमारब्धोऽन्पतु कर्तुमुत्सहतेऽनवस्थितचित्तो वृद्धविषाच्च स्वभावतो पोऽस्वस्थो हस्ती स विन्पस्तव्पथविरग्रहग्रह्णीत इति । तत्र कामाख्योsरतिक्ो वाणिज्जंश्चेति साध्पा: । असाध्याः (“ ” “ ॥l) लालास्त्रावहनुस्तम्भजह्वाक्षेपणान विचित्राणि लक्षणानि भवन्त्येतानि । भूय९सम)स्तव्यस्तानि सामान्यानि यानि चेमानि वक्ष्यामः । . तत्र कश्चिद्गजः सहसा पादप इव च्छिन्नमूलत: पतति । रौद्रनिष्टब्धनपनो नष्टचित्तः सविभ्रमः“नोदशनाकुठकटा(?)पतांत जिह्वां स्तम्भयति वक्रश्रीवोsप्यनिरीक्षणं कुरुते । कफव्यामिश्रलालां रक्तसंमृष्टां सफेनां छदैयति, सिंहव्याघ्रभीतवच्छुसिति पच्छिलादैित इव कुध्यात बिभेति सर्वस्मात्सर्वषामपि कुष्यति, १ ख, °रेणुमु°। २ ख. °हारजा° । ३ क. विठयतिरह°॥ ४ क, °निस्तब्ध° ।