पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/246

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९ भूतग्रहाध्यायः ] हस्त्यायुर्वेदः । २३५ अनेन क्रमयोगेन मुखरोगात्प्रमुच्यते । तत्र श्लोकः एवं सिद्धार्थकं व्याधिं यस्तु हन्याच्चिकित्सकः । तं वैद्यं पूजयेद्राजा दानमानपरिग्रहैः ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने सिद्धार्थकनामैकत्रिंशत्तमोऽध्यायः ॥ ३१ ॥ अथ द्वात्रिंशत्तमोऽध्यायः ।। अथाssश्रमे महर्षिरथर्युगण्डा(!)तपःस्वाध्यायसेविते स्वर्गसोपाने प्रफुल्लकान नोद्देशे विविधकुसुमरसास्वादमत्तरक्तभ्रमरगणोपगीतिसेविते गजमृगमहिषवराहमयूरशुकवानरसिद्धगन्धर्वव्यालसेविते वंसनमुरपि(?)तत्राऽऽश्रमे हुताग्निहोत्रं कृताह्निकबलिवैश्वदेवं कृष्णाजिनवर्था(!)वनद्धमासीनमासनस्थं वायुभूतं मास्थैिभूतं(!)भगवन्तं पालकाप्यं(?)तत्र कदाचिदङ्गाधिपो रोमपादस्त्वागम्य विनयादवनतशिरा महर्षिपादानभिवाद्य(“”” “””)गजा भूतग्रहोपसृष्टा । दृश्यन्ते कथं च ग्रहैर्बह्मविद्भिः परमदारुणैर्घेरै: पीड्यन्ते, कथं च ग्रहाः पविशन्ति, किं वा तेषां ग्रहीपसृष्टानां लक्षणम्, के च तत्र ग्रहाः साध्याः केऽसाध्या:, कति च ग्रहा निर्दिष्ठाः, कानि च नामानि, किं वा रक्षाकर्म बलिविधानमग्निकार्यचिकिसितप्रचारुच्छविमर्दनश्लेति । -इत्येते बस्ती“ ............................................................ هي ब्रह्ा निर्दिष्टाः । ते तु यथा ग्रह्णन्ति तद्वक्ष्यामः । 彰 यदा वारणं ३ारशाक्तियष्टितोमरपरथुभिण्डिपालैरन्यैश्च शाश्वॆजैर्जरीकृतसर्वदेहं शोणितश्ना(स्रा)विणं संग्रामादागतं वधबन्धतश्च परिखिन्नदेहमिति कृत्वा तं हस्तिजीविनश्चत्पश्मशानदेवागारसीपेषु नागान वातसलिलाग्निसमीपे वालानयन्ति तं निद्रावश्ामुपगतं ग्रहा ग्रह्णन्ति । अथ यदा वारणस्योपस्थितमदस्य मत्तस्य,वा भूतपूजां पूर्वप्रवृत्तां बलिमुपहारं विनोपहरंन्ति । यदाऽस्मै क्षितिमाक्षिांप(?)भूतरक्षार्थ नागानां न प्रयचछन्ति हस्तिजीविन:, तदुंIsस्य मनतीक्षये(?)नागस्य यथेष्टं ग्रहाः प्रविशन्ति ॥ तत्र भावबाहुकयुहीतस्य लक्षण वक्ष्याम:, स्वं बाहुमेर्क परिगृह्य परिमर्द

  • अत्र त्रुटितमिव भाति ॥ १ ख. °रति । य° । २ क. °पितभू° । ३ क. °दा म° ।