पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/245

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ पालकाप्यमुनिविरषितो– [२ क्षुद्ररोगस्थाने तस्माद्रिषग्यो गतिमान्बलाबलविभागवत् । दापयेद्धस्तिने वारि तेन कालवमिन्द्रयेत्(?) ॥ पीततोये ततो राजन्केंमाँधर्मविधातवः ॥ एवमेतेन योगेन लब्धमॊणो यदा भवेत् ॥ तदा तस्य पुनः कार्या चिकित्सा प्राणवर्धनी ॥ मृद्वीका दाडिमं चैव शर्करा दधिमस्तुना ॥ पूर्वोद्दिष्टप्रमाणेन पानं कृत्वा सुसंस्कृतम् ॥ यवतर्पणसंमृष्टं क्षीरं पिबति “ “ “ | 9 е 2 # " ، ، ، * * * * दद्यात्” “तृष्णापहा“ “ ॥ सर्वेश्रो(स्रो)तसि नागस्य स्नेहाभ्यङ्गः पश्ास्यते । तं च स्नेहं प्रवक्ष्यामि येन संपद्यते मुखम् ॥ यवकोलकुलत्थान पञ्चमूलद्वयस्य च । चतुर्भागावशिष्ठं तु निकाथं कारयेद्बुधः । क्वाथ(थ्प)मानं पुनर्दद्यात्प्रतिपानं यथाविधि । माषपर्ण पयस्या च हरिद्रे द्ने कसेरुकम् । जीवकर्षभकौ चैव यष्टीमधुकमेव च । कल्कपिष्टं तु तं कृत्वा क्षीरेण सह पाचयेत् । अर्धावशिष्टं विज्ञाय ततस्तमवतारयेत् । (*परिश्रु(स्रु)तं तु तं कृत्वा घृततैलवसादिभिः । एकं संपाचयेद्यस्तु पुनः स्नेहं यथाक्रमम् । यदा सिद्धं तु विज्ञाय ततस्तमवतारयेत्) । पानं भोजनमभ्यङ्गमनुवासनमेव च ।। स्नेहमेतत्पशंस्नन्ति तृष्णापशमनं हि तत् । गलकण्ठकपोलाश्व जिह्वा तालु च सर्वतः । अभ्यक्ता मार्दवं यान्ति योगेनानेन दन्तिन: । मुखरोगेषु सर्वेषु स्नेह एव प्रशस्यते । लावतित्तिरिम सैश्व रसं नागस्य कारयेत् । शालीनामोदनं चैव रसयुतं प्रदापयेत् । यवसानि प्रदेयानि मृदूनि हरितानि च । ¥ धनुराकारमध्यस्थः पाठो नैव कपुस्तके । SSASAS SS SAAAAASA SSASAS SSAS SSAS AAAAA AAAAM MMMMAHMAMCCASAMMT & क. "मिन्द्रिये° l ९ क. 'न्कर्मी धर्मनिधा” । ६ क्.“प्राणैर्येदा ।