पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/242

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लात्स्त्रवति सरुधिरा वा केवला वा । स चोध्र्वशिरोभरो जलद इव बृहते च । यमेहति च बहुशः परिहृष्यति घुरुषुरायमाण(कर)कण्ठः करकण्ठोपरोधात्तु स दुर्मनाः सूक्ष्ममपि न चाssदते किंचिदाहारजातम् । तामवस्थामसाध्यां विद्यात् । । साध्यस्तु लालाश्रा(स्रा)वा प्रकृतिस्थगलकपोलमन्सानयनसगदः सुसूक्ष्ममप्याहारमादत्ते । तँ विकिसिनुमुपक्रमेत् | तस्य पूर्वापरपरिक्षिप्तस्यालानितस्य कुयुदिानी(?)ग्रहीतस्य प्राजनहंस्तेः परिचारकैः परिव्रुतस्य विश्वामित्रस्य वेिकाशं मुखपमाणं कारयेत् । ऋक्षस्य बलवतः सारं दृढमथुषिरं निरुपद्रवं ग्राहयित्वा यवैसंस्थानं तस्य मध्ये ह्रस्तपवेशमात्रं छिद्रं कारयित्वा वारणस्य मुखं तिरश्चीनं प्रसार्य सृकप्रदेशनिबद्धास्याभ्यधिकांसग्रीवाद्वावद्धा(?) बलवद्दढीकृत्य सत्रिकटुकमधुसर्पिषाऽभ्यज्य कुमुमवर्तितनस्वं वैद्यस्तस्मिन्विकाशे हस्तं पवेशयित्वा ताळुगलह्नुकपोलजिह्वापरिमिथ्यासंभ्नान्तं शानैरृध्र्वॆ जनॄणः कुवलकवलपल्लवानां यत्किचित्तत्र स्थितं तत्सर्वं शोधयेत् । अथ कण्ठे यदिष्टवमथु स्यात् । तदा त्रिकटुकयुतेन हस्तेन श्लेष्माणं निर्गत्य विलापयेत् । अकठिनभावा न विद्येत(रन्) लीनीकृतलती(?) श्लेष्माणं कण्ठं वा स्वेदयेत् । विगतलाश्ना(स्रा)वं स्वगलं मुखमापादयेत् । संस्कृतं कृतमेनं पाययेत् (*ततश्वोभयोः पश्चमूलयोः कुलत्थकाकमाच्योश्च निक्ाथं कारयित्वा पिप्पलीमरिचसंस्कृतं घृततैलाभ्यां स्नेहितमिभं पाययेत् । अकारुबूकतकारीश्रीपणींशोभाझनकीटानां पत्रभङ्गान्पयसि पाचयित्वा नाडीस्वेदं विदध्यात् ॥ तत्रास्विश्नस्विन्नानां विज्ञानं भवति । तत्रास्विन्ने-छव्या गौरवं वंशाग्रस्तब्धमाशीतलत्वं काठिन्यं हृष्टरोमत्व नयनपरिश्न(स्र)वश्व भवति । भूयस्तु स्वेदं विषहते । अतिस्विन्नस्य मृदुत्वग्भवति, वातश्च मशममुपगच्छति । श्लेष्मा च ततः स्थानात्पच्यवते । अतिस्विन्नस्य विदाहाद्विक्रियामुपगच्छन्ति च कफपित्तरुधिरमेदोसि । तैतः स्नायुशिरतासा (?) चात्र लीयान्, छर्दिमूर्छा प्रवर्तते स्फोटाश्च जायन्ते । ततो विधिवस्बिन्नमिति विज्ञाय शीतलेनाम्बुना लोचने परिषिच्य कर्णमन्ये पुनर्विशोधयेत् । ततः शोभाञ्जनडूक (?) कर्कारीणां बीजानि तिलसर्षपातसीश्च संक्षुद्य कपाले दग्धोमिषं कृत्वा किण्वतन्दुललवणतिलचूर्णितं सर्पिषा च संयोज्य कण्ठानुसरणमस्य कुर्यात् । तैलघृतवसाभिरभ्यज्य पायसेन पिण्डस्वेदं

  • धनुराकारमध्यस्थो नास्ति पाठः कपुरूतके ॥

१ क. "हसैरपि परिचा° । २ क. "वसस्था° । ३ क. °र्तिते न° । ४ क. ततस्तु स्रा° । १ ख. °ग्धामषि कृ°।