पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/241

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*३० पालकोप्यमुनिक्रिचितो- [२ झुद्ररोगल्याने | `qw ·šïwRI:- . . . - - ततः कुर्युः क्रियाः सर्वाः पादृरोगे प्रकीर्तिताः। यदिदं सेवते नैव तैलं कुर्यान्नराधिप ॥ न स्रवन्ति न पच्यन्ते न क्षीयन्ते स्फुटन्ति न । स्प्रुष्टास्तेलकषायेण प्रयोगेण स्थिरास्तलाः । सुखमाक्रमते भूर्मि समेषु विषमेषु च । अध्वनो गमने नित्यं जवश्वास्य न पीडयेत् ॥ अनेन विधिना राजन्यो वैद्यस्तलकाशिनम् । ¥ साधयेश्च महाराज स पूज्यः सततं ऋपैः ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने तलकाशीचिकित्सितनामाsध्याय एकोनत्रिंशत्तयः ॥ २९ ॥ अथ त्रिंशत्तमोऽध्याप; । अथाङ्गपतिरमरपतिसदृशवपुरुडुपतिसदृशवदनः कमलसदृशनयनः, परिपूर्णगोकृषस्कन्धः पृथुविपुलरुचिरक्क्षा आजानुदीर्घबाहुरुग्रवाञ्छितचारुगामी । जनकान्तं भगवन्तं पालकाप्यं र्हृतभाजमिव तपसो दास्यमानमृषिवरमभिवाद्य ` कृताञ्जलिरुवाच रोमपादृ:-‘कथं भगवन्पा(*लकाप्य वारणानां गलग्रहः संभवति, कथं वा साध्यासाध्यः, तन्मे व्याख्यातुमर्हति । शुश्रूषुरस्मि’-इति ॥ स एवमुक्तः प्रोवाच भगवान्पा)लकाप्य:-इह खलु भो महाराज प्रायेण हि नवगृहीतानां नागानां यूथवियोगाद्धेनुकास्मरणात्पवनोभितापमापादयन्कगठगलकपोलप्रदेशान्विष्टम्य गलग्रहँ जनपति ग्राम्याणामपि । यदा तु वारण: स्निग्धमधुरशिशिरानूपजलजयवसकमलशैवलगुरुरुक्षभोजनः कफपवनजननभूमिष्टाहारचेष्ठशीतकलुषगुरुसलिलपानप्रायो रूक्षाभिष्यन्दिसेवी तस्य सहसा पवनसंसृष्टः प्राणापानसमानोदानव्पानाक्षिप्तः कण्ठमासाद्य तिष्ठति कफः । स जनयति गलग्रहम् । ततः स तेनाभ्यवहनुमाहारें यवसकवलकुवलपल्लवानामन्यतमं न शक्नोति । प्रस्पन्दमानतलवहली तलक्षितक इव भवति । यस्तु स्वनयनगलहनुकपोलसृक्कोष्ठमन्यासगदो गुरुक़रगुरुमक्षिकाश्च नीलं इपावं लोहितं विदर्ण वमर्यु पूतमुद्रिरांत, कम्पते पूर्वकायमुदस्पति, लाला चास्प जिल्लामु श्रुः धनुराकारमध्यास्थ नास्ति पाठः कपुस्तके । ༣ e, ༈། sa: །