पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/240

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ तछताक्षौचिकित्सिताध्यायः ] ह्रसेत्यायुर्वेदः । । २१९ गांरग्वधवासनानामङ्गारै शिलो तापयित्वा महिषवराहाजमेदोबिरदसेचपेत् । ततो वारणानामेकैकेन तलेन तत्र क्रमान्कारयेत् । वाराहगोधाश्वाविच्छल्यक मेषमेद:फाणितविपकेन घृतेन निर्वापणं कुर्यात् । अथवा-नक्रकुलीरकच्छपमेहोभिः सह घृतं पकमग्निकर्मण्युपरते निर्वोपणं स्यात् । कासीसं कांस्यनील्ठं च गुडेन सह निपाच्यते । तेन प्रलिप्यास्योपानहतल(र)क्षणार्थ कुर्यात् । अवसेचयेद्वस्तिनंमूलत्वात्(?)। तत्र धातकीपुष्पसमङ्गाश्वकर्णत्वक्षिपङ्गुभिः कल्कपिष्टाभिस्तलान स्तम्भनार्थ प्रलेर्प दद्यात् । रोहिणीलोधसर्जरसत्रिफलासोयवल्कैः कल्कपिँधैस्तलस्तम्भनार्थ प्रलेपं दद्यात् । त्वक्कषापेण सर्जार्जुनेन्द्रवृक्षशुक्षप्रियङ्गुधवाचकर्णसोमवल्कशालचतुरङ्गुलोदुम्बरकिणिहीनां शृतेन तलकान्प्रक्षालयेत् । अनेन स्फटितनखकण्डूश्वयथुपूयशोणितश्ना(स्रा)वा कृमपस्तेन शाम्यन्ति हस्तिनां प्रायेणानूपदेशचराणां स्थानदोषान्नखमध्येषु कृमपः संभवन्ति । तैर्भक्ष्यमाणा दुर्बलगतयो वारणाः पाणिभिर्गच्छन्ति । न च नखैर्गन्तुमुत्सहन्ते । नखांश्च कृमिभिर्भक्ष्यमाणान्मुहुर्मुहुर्विघर्षति । ततस्तेषां नखशोधनमेवाssदितः कुर्यात् । अथ पूयरुधिरसंश्रिताः, तेषां सूचीबिडिशेनोद्धरणं कुर्यात् । ब्रेणान्व्रणविहितेन मधुघृतेन पूरयेत् । क्रिमयश्चात्र कृष्णाः श्वेतशिरसः, श्वेता वा रक्तशिरसः,ह्रस्वाः स्थूलाश्च संस्थानतः संभवन्ति । (*बिडिशेन स्रुच्या चोद्धरणम३ाक्यम्) । तत्र येषां हि श्वेतत्वं व्यावञश्चात्र द्वरणमसङ्घम्(!) तान्क्षारेणोपचरेत्। गुहाश्वकर्णसोमवल्कसर्जार्जुनेन्द्रयबकुटजत्वक्तामलकीमुष्ककमधुकसप्तपर्णमेषशङ्गीबिल्वकजम्बुकशल्लकीवटाश्वत्थपुलोदुम्बरारुष्करखदि रायलकीगोपीहरीतकीनां त्वचः संगृद्योदूसले धुणुयात् । पञ्चद्रोणप्रमाणां विंशतिद्रोणेऽम्भसि तस्मिन्महति कटाहे धाधिश्नपेच्चतुर्भागावशिष्टं नखविद्वस्थापुित्रं संवर्तत(!)शरीरं कृत्वा निष्काथमवतारपेत् । ततस्तं च परिस्रुतं पुनरधिश्रेपित्वा मन्देन वहिना विपाचयेत् । यावत्फाणितभावमापन्न इति । तत्राssवापः-त्रिफलानिशाघोषठाफललोधार्जुनमधुककासीससौराष्ट्रिकाचूर्णानि सकांस्पनीलानि । ततस्तं खजे# प्रथितमेकीभावमुपागतं सुपक्कमवतार्य छ्न्यस्तं कारयेत् । तत्सर्वे पादरोगेषु {प्र३ास्तं रोपणं स्थिरीकरणं स्त्रम्भनं चेति । ततः सुरामस्मै एाणितसंयुक्तां प्रतिपानं दद्यात् । भोजनं च सदृतं 黜 “ཁཕེ༥ । तेषु तु प्रकृतिमाप o प्राणसंजननार्थं के३ाप्नोतेन विधिनीप * l * धनुराकारमध्यस्थो नास्तिकापाठ:कर्णुस्तकेतान्ग्रधिश्रित्य'इति भवेत् ॥ १ क. व्रणांश्च व्रण° ॥ ९ क. *णे त° ।