पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/239

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R২৫ । पालकाप्यमुनिविराचेतो- [२ क्षुद्ररोमस्याने लेपयेषान्न कृमयो रक्तयांसेषु ये भिंताः ॥ तत्समीक्ष्याssहरेद्वैचः शनैर्बिडिझसूचिभिः । कृमयस्ते च लक्ष्यन्ते स्थूला ह्रस्वाश्च पार्थैिब ॥ कृष्णाश्व श्वेतशिरसो विपरीतास्तथाऽपरे । उद्धृतेषु च कर्तव्यो विधिर्व्रणविधानजैः॥ असाध्यमपि चावेक्ष्य कुर्यात्क्षारादिभिः क्रमात् । न *बद्धा नयकर्माणि कारयेत मतङ्गजम् ॥ स्थाने पानाशनं दद्यात्सिद्धे व्रणचिकित्सिते । शनैस्त्वाक्रामयेन्नागमहन्यहाँनि पार्थिक् । यावन्न बलवान्नागस्तावच्च व्रणरोपणम् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने तलकाशी नामाष्टाविंशोऽध्पापः ॥ २८ ॥ अथैकोनत्रिंशोऽध्यायः ।। अथाङ्गपतिरष्टृच्छद्भगवन्तं पालकाप्यम्-भगवं(tश्चलनादिगुणविशेषा हस्तिनश्चरणतलाश्रयाः, अतस्तलकाशिनं ससंभवचिकित्सितं व्याख्यातुमर्हति ॥ अर्थावाच भगवा)न्पालकाप्यः-इह खलु भो रक्तपित्तकफमारुता नखरतलाश्रितास्तलकाशिनमापादयन्ति । अथवा–कष्टकरशर्करोपैलवत पथा अर्दनाद्वनग्रहणप्रचारपर्वतनदीतटविर्षदग्धभूम्यूषरप्रदेशानां सहसा सेवनैरसद्गलायाक्षः(?)पयोगात्, अथ महर्षेण स्कन्नपङ्कमार्गसेवनेर्घृष्टवाराहत(?)स्थाणुनाऽभिहता वा हस्तिनस्तला विपद्यन्ते । ततस्तलतोsप्रबलदूषपर्थगा स्फटानामभि• भवन्ति । विश्लेोभयोस्तव्यपन(?)स्तमाहुस्तलकाशीति । चिकित्सितमतोsस्प-चतुर्थी दशामनुप्राप्तास्तलकर्मणोपचरेत् । वयोतीतबलक्षीणांश्च तलकर्मणा नोपचरेत् । तेजोजवबलसंपन्नमपि क्षततलमध्वनि न योजयेत् । तलानां रक्षणार्थ हाँस्तर्न स्थानान्तरे रक्षपेत् । तस्य च गानाभ्पङ्गं भोजनं च स्नेहसंयुक्तं दृद्यात् । पूर्वौक्तेषु तिथिनक्षत्रेषु तलकमै कारयेत् । उद्धूतावधूतप्रतिमांसं च तलकाशिनं शत्रेणापहरेत् । गुडमधूच्छिष्टाजमेद:संयुक्तैन तैलेन सम्पग्विपकेन युहुस्तलतापर्न कुर्यात् । खदिरककुभनिम्बाघक

  • ‘बद्ध्वा' इति स्यात् ॥ f धनुराकारमध्यस्थः पाठो न कपुस्तके । १ क. स्थिताः ।। ९ क. °पलानां य°। ३ क. °षमद° । ४ क. °न्तरं नये°।