पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/238

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ तलकाशी नामाध्यायः } - हस्त्यायुर्वेद: * · १२७ अपनीय ततोsङ्कारानग्निवर्णान्यथा शिलाम् । तस्यां शिलायां मेदांसि पालिं कृत्वा प्रदापयेत् ॥ वराहप्रहिषाजानामेकैर्क स्थापपेत्तलम् । क्रव्यान्मेदांसि संगृह्य पादं नागस्य लेपयेत् ॥ श्वाविच्छख्यकगोधानां शूकरस्य च मेदसा । सफाणितं घृतं पक्कं तलनिर्वापणं हितम् ॥ कूर्मकर्कटमत्स्यान मेदो नक्रस्य वा हितम् । तले निर्वापणं कार्य पक्कमग्री कृते घृतम् ॥ गुडेन सह कासीसं कांस्यनीलं विपाचयेत् । प्रलिप्त तलमेतेन चर्मणा छादयेत्ततः ॥ समङ्गां धातकीपुष्पामश्वकर्णेमियङ्गवः । तलानां शमनं कार्य कल्कं पिष्ट्वा प्रलेपनम् । रोचना रोहिणीलोध्रकुष्ठं सर्जरसं तथा । । त्रिफलां चैव नागानां तलानां स्तम्भनं भवेत् । कुटजस्योदुम्बराणां किणिह्याः प्रियकस्य च । ककुभां सोमवल्कस्य त्वचं संक्काथयेजले । एतत्पक्षालनं कार्यं श्वयथुक्रिमिनाशनम् । स्फठितं नस्वरोमे च कण्डूशोणितनाशनम् । केशानां-प्रशान्त्यर्थमेतदेव पश्ास्यते ॥ (*दत्त्वैवं गजस्प) ततो घृतन्निग्धं मद्ापपेत् । प्रसन्नां पतिपानार्थे पिबेत्फाणितसंयुताम् । विचित्रैपेवसैर्नित्यं तस्य पाणं च विद्यते । एवमेतेः क्रियायोगेपेत्नेन-तलकाशिनाम् ॥ साधयेन्मतिमान्वॆद्यः पावमाणा हि वारणाः । लक्ष्यन्ते नखमध्ये तुं कृमीणां संभवस्ततः ॥ प्रापेणानूपनिरता ये तेषां स्युर्नखेषु च !' ग्राम्याणां स्थानदोषाख शकृन्मूत्रादिकर्दमैः ॥ न तेषां तत्र वै स्थानं कर्तव्यं तलकाशिानाम् । कृमयो यदि जायन्ते ततस्तान्बिडिशैर्हेरेत् । पुनः कषायकल्कैश्च सर्पिर्मधुसमायुतैः । । * धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके । ।