पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/237

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ ।। पालकाण्यमुनििविरचितो- [२ क्षुद्ररोगस्थाने क्षतो वाऽप्यतिघ्रंशे वा पठषते च ततस्तरुः । स्फुटिताश्वोद्धता वाऽपि विइीर्थैतेऽपि वा नस्त्राः ॥ *“नेते वाऽथ भक्ष्यन्ते विपद्यन्तेऽपि वा नखाः ॥ स विपत्नतलस्त्वेषं व्रणेरागन्तुदोषजैः ॥ न शक्नोति द्विपो गन्तुं वेदनार्ते महीपते । स कर्कटकवत्कृच्छ्राद्रजेच्च तलरक्षणात् ॥ गात्राणायुरसश्वापि विक्षोभो जायते व्यथा । श्वयथुर्वेपथुश्चास्य व्यायामातलरक्षणात् ॥ एवं स तलकाशीति तलरोगो निरुच्यते । स्थाने तिष्ठेत्सुविदितो स्नेहाभ्यक्ततलो गजः ॥ (अदूरपरिसर्पश्च गच्छत्यच्छन्दतो गज: ) सर्पिषा सर्वेसेकश्च पभूतेन पइास्पते ॥ चतुर्थों तु दशां प्राझे तलकर्म विधीयते । यौवनस्थस्य बलिन: सत्त्वयुक्तस्ये दन्तिनः ॥ क्षीणदुर्बलबालानां कृशानां पादरोगिणाम् । ऊर्ध्वसप्ततिकानां च तलकर्म न कारयेत् । प्रशस्ते तिथिनक्षत्रे तलकर्म समाचरेत् । स च सर्वो विधिः कार्यः केशेषु विहितो यथा ॥ शत्रेण शोधयेद्वेद्यो यदि च्छेद्यतलो भवेत् । मांसं चाप्युद्धतं धूतं स्फुटितं पूत विज्बलम् ॥ न तलं क्षणुपात्तस्प न च रक्तं प्रवर्तयेत् । शत्रेण शोध्यं बलिनस्क्रुत्तं स्फुटितमेव च ॥ सशोणितं सपूयं च क्षणुयात्तस्य तत्तलम् । शस्रिकर्म क्षते कुर्यात्तलानां दहनं हितम् ॥ मधूच्छिष्टं गुडं तैलं मज मेदश्व पाचयेत् । योगेनैतेन तझेन दाहयेत्कुशलो भिषक् । अर्जुनस्याश्वकर्णस्य निम्बस्य खदिरस्य च । अङ्गरैरसनस्यापि तापपेत्कुशल: शिलाम् । 来源 भञ्ज्यूने इति भवेत् ॥ * धनुराकारमध्यस्थो नाति पाठः कपुतके । . १ क. ख. लज्ञेभ्यते ।