पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/243

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ पालकाप्यमुनिक्रिषितो- [२ क्षुद्ररोगस्थाने कारयेत् । मधुकसरलभद्रवारुश्रेपसीचूर्णयुलेन तैलेन वक्षः सैषंथित्वा तेनास्य कण्ठश्वपथोरुपशमो भवति । तालीसपत्रं तगरं मांसी स्वा(चाविद्)गोधानराजलोमभिश्वेतं(?) गोमयाग्नौ सर्षपतैलेनेमं धूपं दद्यात् । वक्षुषीं वास्य क्षुरकपूज्ठं श्लक्ष्णपिष्ठं व्रतमण्डेन नेत्रयोर्मधुना वाञ्जनं कुर्यात् । तेनास्य धूमस्वेदेन यश्च वैोषः, कफपवमविकासश्च प्रशममुपगच्छन्ति । यवसान्यार्तवानि विविधहरितमृदुकषापाणि यवसाध्यायोक्तानि यत्रानुकूलानि भोजयेत्, घृततेलोपपचानि विधिना । मणुदति गलग्रहरोगनिरुपद्रवो मुक्षितमनाः सुपसन्नः प्रसन्नवक्त्रः पकुतिस्थः स्तनति वारणः ॥ तत्र श्लोकः कफपवनसमुद्भवं गजानां शमयति वस्तुगलग्रहं विकारम् । स भवति परियस्वि(?)पूजनीयो नियतमुनिः कुशलश्च परीक्ष्यकारी । इति श्रीपालकाप्ये हस्त्यायुर्वेदयहाप्रवचने द्वितीये क्षुद्ररोगस्थाने गलग्रहनामा त्रिंशत्तमोऽध्यायः ॥ ३० ॥ अथैकत्रिंशत्तमोऽध्यायः ।। अङ्गस्तु राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ कथं नॄष्णार्दितं नागं परीक्षेत महामुने ॥ १ ॥ तृष्णार्दैतस्य भगवान्क वा लक्षणमिष्यते ॥ के वा-वारिणः मोक्ताः सम्यग्ग्रस्तस्य दन्तिनः ॥ २ ॥ एवं प्रुष्टस्तु भगवन्सर्वमाख्याहि तत्त्वतः ॥ अङ्गराजवचः श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥ ३ ॥ जलच्छेदानु(तु)मातङ्गः क्षिप्रं माणैर्वियुज्यते । त्वङ्मूलपांथुहरणैर्जलैश्चापि सुस्वोचितेः ॥ ४ ॥ वारणैश्च समाश्वस्तः इीतसाम्यो विशेषतः ॥ तस्मातृष्णार्दितं नार्ग вее в е в **** * е е еф е geq figigi :farr: ll ۰۰۰۰۰۰۰۰۰۰۰ مس. م.،..... अन्ये च बहवंो रोगास्तस्मात्यादुर्भवन्ति हेि । एवं सर्वास्ववस्थाछ् तस्मात्तोयं न वारयेत् ॥ १ क. इरकमूलकं । ख. इक्षुरकमूलकं ॥ २ ख. दोषैः ॥ ३ क. तृष्णार्जितं ।