पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/235

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ৰংg ' पालकाप्यमुनिविरचितो— f २ क्षुद्ररोगस्थानेमकरशिक्षुमारकुंकुटकोरभ्रयहिषवराहमांसरसभोजनाचित्यं सुविहितान्वययवस* कवलकुवलपल्लवोपयोगादव्यायामादभ्यपरिसरणीं क्षीरवसामेद:सर्पिषामतिसेवनाद्वा श्लेष्मा प्रवृद्धा सर्वशरीरमभिव्याप्य जनयति कुष्ठकिटेिभ(?)ददुपटलकण्डूकिलासानि । तस्योष्णक्षीरकटुकलवणतिक्तकषायाणि भक्ष्यभोज्यपेपलेह्यानि दद्यात् । अस्नेहलवणान्पवान्कोद्रवान्मुद्रकुलत्थयोरन्यतमस्य यूषेणाभो* ज्ययवसानि चोष्णवीर्याणि पवसाध्यापोक्तानि दापयेत् । वद्ध्वासवकषायपानानि यथायोगं दद्यात् । त्वग्दोषाणां प्रवृद्धानां प्रच्छन्नच्छेदनलेखनदहनाहरणानि यथायोगं कुर्यात् । द्विव्रणीयोक्तैन विधिना यथाशास्रमुपाचरेत् । ( %सर्षपहरितालकीसीसराष्ट्रिकारसाञ्चनमनःशिलाभिर्लवणगोमूत्रयुक्ताभिस्तिलतैले पक् सर्वाभ्यङ्गं कारयेत् ।। ) व्रणविधिनाऽथोपक्रमेद्विधिवदिति ॥ तत्र श्लोकःव्यापामैः परिसरणै: क्रमेण धीमांस्तीक्ष्णोष्णैः कटुकषायतिक्तक्षेि: । श्लेष्मघ्नैर्ऋप रसभोजनैश्च हन्यादुद्धृत्तं कथनमेव वायुरन्तः परीक्ष्येत्(?) ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने श्लेष्माभिषन्नो नाम षाडूंशोऽध्यायः ॥ २६ ॥ अथ सप्तविंशोऽध्यायः ।। अथ भगवन्तं पालकाप्यं रोमपादः पप्रच्छ-भगवन्वारणानां मुखद्वारविश्रुद्धानां चिकित्सितं व्याख्यातम् । नवग्रहाणां (मुख)द्रॉरणामनःसंतापदानामरण्याद्ग्राममानीतानां चिकित्सा नोक्ता । तेषां कथं चिकित्सा भगवन्मनो मे मुह्वति यथा नु तेषां सात्म्यानुलोमं भवति । तथा मे वक्तुमर्हसि ॥ ततः मोवाच-भगवान्पालकाप्यः-इह स्वलु भो नवग्रहाणां नागानां ग्रामेषु भोजनस्थानशयनेषु च विविधदुःस्वपपन्नानां भूयिष्ठं व्याधयः संभवन्ति । मूत्रसङ्गो मूर्छा गात्रस्तम्भयवगण्डगलग्रहवातगुल्माश्चान्ये च बहवः ॥ , तेर्षा चिकिसितम्-र्कन्दलीकन्दनालिकेरशृङ्गाटककसेरुबिशमृणालशालू कानि वनसात्म्यानुलोमिकं भक्ष्यं दद्यात् | शल्लकांचारमयूकानां मूलान्यभिघातसमुत्पन्नप्रसङ्गमशमनार्थं वनसात्म्यानुलोमिकं च भक्ष्यं दद्यात् । मैोदक ¥ धनुराकारमध्यस्थपाठः कपुस्तके नाति । कपुस्तके नाति । १क. °कुकुंट° ॥ २ क. द्वाराणां म° । ३ क. कदली° । ४ क. मोचकन्दलीरुच° ।