पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/234

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{१ श्लेष्माभिषजाध्यायः ] ’ इस्ल्यायुर्वेदः tः २२३ ।। ज्ञात्वा त्ववस्थासदृशं च काले कृशं विदित्वा भ्रमपीडितं च । सदाहमूछांभ्रमयुक्तमेनं पादेषु गाढं परिगाढयेत । शेषं विधानं तु कुशेषु यत्स्यात्क्षयेषु तद्वक्ष्यति विस्तरेण ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने चतुर्वैिशः कृशाध्यायः ॥ ९४ ॥ अथ पञ्चविंशोऽध्यायः ।। अथ बलक्षीणमध्यापं व्याख्यास्यामः ॥ इति ह स्माऽऽह भगवान्पालकाप्यः । विराट्ठच्छति। मर्येज्ञपेन्नित्यम् (?) न चापि तेलं न घृतं न दुग्धं न चापि मांसं न रसें त्यमन्य(?) मद्येन थुध्येत्सकणैस्तृणैश्च ” е е е се е вече е o v se e ese a oeo o s se oooo o se a | अबद्वमांसो वठरोsतिमात्रं न च स्थिरः कर्ममुं संपग्रत्तम् । स हीयते यो द्विरदो बलेन तस्माद्भलक्षीण इति पदिष्टः ॥ उत्साहतेजोबलविप्रयोगाद्याधिः स्पृशत्येवमतीव कष्ट: | तैलं घृतं वा स तु सप्तरात्रं शुद्धं पिबेत्स्नेहविधो यथोक्तम् ॥ मायूरवाराहरसैर्यथावदैणैश्व लावैरथ कीकुटैश्च । स्निग्धै रसैजोङ्गलज्ञैश्च भोज्यः शाल्योदनं तांश्च रसान्पिबेत्सः । सफाणितां वाऽपि पिबेत्पसन्नां चिरस्थितां चापि तथाऽऽसवं तु । शृङ्गाटकीनीक्षुविशानि दूर्वा सफाणितं स्याद्यवसं विधेयम् ॥ . स्निग्धैश्च पथ्यैश्च रसैयेथावत्संवर्धयेत्तस्य बलॆ द्विपस्य । संजातवीर्यं बलसंप्रयुक्तं क्रमेण कमोण्यपि कारयेत ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने बलक्षीणो नाम पञ्चविंशोऽध्यायः ॥ २९ ॥ अथ षडूिंशोऽध्यायः ।। अथातः श्लेष्माभिषन्ननामाध्यायं व्याख्यास्यामः॥ (इति ह स्माssह भगवान्पालकाप्यः।)श्लेष्माभिवर्णः संभवति स्निग्धमधुरगुरुघनशिशिरपेशलाहारस्य दधितिलपललगुडविविधजलचरानूपमांसरसनक्र १ क. °दृशानि का° । २ ख. °येज्ञायन्नि° ॥ ३ क. °र्म च सं° ।