पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/233

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*৭২ पालकाप्यमुनिक्रिवितो- t२ष्ठरोगी” तस्य क्रमाप्यापनकारणं तु यथागमं मे भगवान्ब्रवीतु । स एवमुक्तस्तु नराधिपेन भ्रंशं निश्चित्य ੇརྒོན་ཁཱོ ། महाभय f : कोपयति वृद्धा" se et sa * * * | तस्य प्रकोपाद्यवसान्नपानैनाssप्यायते क्षीयत एव नागः । यत्क्षीयते तेन कशः स नागस्तस्यापि कार्यं कुशलेन शीघ्रम् । वक्ष्याम्यहं तेन तु राजासंह कृष्णं बलं क्षीणविधिर्यथावत्* ॥ विरेचनं तस्य तु सर्पिषेव श्रुद्धे च कोप्ले त्वथ बृंहणं स्यात् । मनःप्रसाढं जनयेत्तदाऽस्य पीतिर्बलं चैव विवर्धतेsस्य ॥ मेहाँश्व दद्यात्कवलानथास्मै*" ees e o so e o se s * * * * * * * * * * * * l काकोलितकॉर्यमृतात्मगुप्ताविदार्यपामागैपुताश्वगन्धा ॥ एरण्डमूलं त्वथ मुद्गपर्णी प्रतिस्वभावं नयति स्वमांसम् ॥ समाषपणीौं सहिरण्य¥” “......... “” е в а е в а че कार! सपारिभद्रा त्वथ शाल्मली च | आवर्तसेंीन्वा(?) सहितोsग्निमन्थस्तथांऽऽटछ्षं सह कच्छुराभिः । एवंप्रकाराणि च बृंहणानेिं सांकर्पयुक्तानि यथाक्रमेण ॥ दद्याददाहीनि समीक्ष्य काले यथाग्निमात्रं कवलांस्तु मुख्यान् । सधन्वनं शेलुशिरीषकाभ्यां समोरटां क्षीरविदारिकां च ॥ प्राग्भोजने चोत्तरभोजने वा त्रीन्द्री तथैकं कवलं तु मुख्ये । पलानि विंशत्यल(?)संख्ययाऽस्मै तथोत्तमे मध्यजघन्ययोश्व ॥ नो क्षीरपानं सघृतं च देयं प्रागुत्थितस्थानगताप दद्यात् । शाल्योदनं चैव घृतौदनं च तृतीयभागेऽहनि सत्त्वभोज्यम् ॥ भूपस्तथा सात्म्यविथुद्धिहेतु परीक्ष्य नागं च दृशैव काले । मृढुः छसिद्धं विशदं च भोज्यं शाल्योदनं सस्फुरितं च घासम् ॥ कुलेचराणां जलचारिणां च सर्वाणि मांसानि हितानि राजन् । स्थाल्यां सुसिद्धानि घृतोत्तराणि भोज्यस्तथा दाडिमसाधितानि ॥ कल्पे तु दत्ते द्विरदो*” १०:३९, २१ फरवरी २०१६ (UTC)संस्कृतवाणी (सम्भाषणम्) १०:३९, २१ फरवरी २०१६ (UTC). фeae е е в ве и е в е दृभोज्यः तन्निशेर्षे च रसानुपानम् ॥ आनूपसत्त्वोदकजाङ्गलानां मजावसाभिः खलु तस्प देया ॥

  • एतादृग्रे खपुस्तके झटिचिह्नं वर्तते ॥ *पुस्तकद्वयेऽपि श्रुटिचिह्नं दृश्यते ।

१ क. °सीत्वा ॥ २ ख. °नि सापुर्य° ।