पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/231

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० • पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने पूर्वकाये ततस्तस्य तेन कल्केन लेपयेत् । वेदना श्वयथुः स्तम्भस्तेन शाम्यति मन्ययोः ॥ शाल्योदनं ससर्पिष्कं भोजपेद्बमुसंयुतम् । मूनि हरितान्यस्मै पवसानि महापयेत् ॥ तैलं नस्ये घृतं पाने व्याधिमुक्ताय दन्तिने । दद्यादथो क्रमात्तस्मै बलं मांसं विवर्धयेत् ॥ इति श्रीपालकाप्य हस्त्यायुर्वेदमहाप्रवचने वृद्धोपदेशे महापाठे द्वितीये क्षुद्ररोगस्थाने मन्याग्रहो नाग द्वाविंशोऽध्यायः ॥ २९ ॥ अथ त्रयोविंशोऽध्यायः ।। अङ्गो हि राजा चम्पायाँ पालकाप्यं स्म पृच्छति । मदक्षीणं हि मातङ्गं मह्यमाचक्ष्व पृच्छते ॥ स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । मदान्मनुजशार्दूल मातङ्गो नाभियोज्यते ॥ प्रहर्षादतिमात्रं च व्यायामं कुरुते गजम् । नदीतटनगानां च विहारात्परिधावनात् ॥ श्रमादनशनाश्चापि क्षीयन्ते सर्वेधातवः । करात्कटाभ्यां मेढ़ाच्च नेत्राभ्यां च परिश्रु(खु)तेः ॥ मनसो विभ्रमाद्धर्षादत्यन्तं कुरुते क्षयम् । स क्षीणधातुर्विमनाः शोषमृच्छति वारणः॥ मदेन क्षीणधातुत्वान्मदक्षीण: स उच्यते । तस्य दुग्धं गृतं गव्यं सघृतं पानमिष्यते ॥ जीवकर्षभकाभ्यां च शूतं शर्करया सह । द्वाभ्यां वा पञ्चमूलाभ्यां शृतं सघृतशर्करम् ॥ पयो वा मधुकद्राक्षाबिल्वैश्व सह साधितम् । सफाणितं पिबेद्वाsपि धारोष्णं वाsपि संस्कृतम् ॥ कृशरां मुशृतां भोज्यो दध्ना शाल्पन्नमेव च । रसेन कृष्णमत्स्यस्य रोहितस्यापि वा गजः ॥ १ क. विहरणात्प° ।