पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/230

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ मन्याप्रहाध्यायः ] हस्त्यायुर्वेदः | २१९ अथ द्वाविंशोऽध्यायः ।। अङ्गाधिपतिरव्यग्रं पालकाप्यं द्विजर्षभम् । विनयेनोपसंगम्य पप्रच्छ स कृताञ्जलिः । यथा मन्याग्रही व्याधि;.प्रादुर्भवति हस्तिनाम् । साध्यः स च यथा वेद्यैस्तन्मे व्याचक्ष्व पृच्छतः। तस्य तद्वचनं श्रुत्वा पालकाप्पस्ततोऽब्रवीत् । शृणु सर्व विशेषेण व्पाधिं मन्याग्रहं नृप ॥ सादानं च निदानं च तथैव सचिकित्सितम् । सहसा वा प्रसत्तं वा वणीदानेन वाह्यते ॥ धावतः प्ठुवतो वाऽपि सहसाऽङ्कुशनिग्रहात् । वने प्रतिगजस्तम्भकलादिभिरथापि वा ॥ असम्पकापेतो वाऽपि वारणस्य च वा वधम् ॥ प्रतिहस्त्यभिघाताद्वा प्रकोपादनिलस्य च । एवमादिभिरन्यैश्च सेचितैर्मेन्ययोगतः ॥ संतापाः श्वयथुस्तस्य वेदना चोपजायते । मन्ययोः करिण: स्कन्धे ग्रीवायां चैव दन्तिनः । तदाश्रयेण वेष्ठन्तां निवृत्तिश्वास्य जायते । परिम्लानाक्षिवद्वनोऽपरगुह्ये च लक्ष्यते । कृच्छ्राद्धालामहा- ~रनुयुङ्के शनैः शनैः । तं सुखोष्णैस्त्रिभिः स्नेहैः पक्ाथ्य परिषेचयेत् । कर्तव्यं मर्देनं चापि मन्यादिष्वञ्जनादिभिः । केदुष्णैश्चापि निक्ाथैः कार्पं तस्याभिषेचनम् । तथा धूपोदकैवां- -बैसाभिः कारपेद्भिषक् ॥ कार्पो मत्स्यादिभिः स्वेदो यथा दोषमुपक्रमे । वहीन्कङ्कन्यवान्माषान्गोष्ट्रमाबिपुलांस्तिलान्। अतस्पेरण्डयोबीजान्याढकीशणयोरपि। मन्यास्तम्भे तु संग्रश्च पञ्चमूलं च पेषयेत् । तं कल्कं तिलसंयुक्तं पी(पे)षपेत्कां च मारयेत् । १ ख. कटूष्णै° । २ क. ख. वसेभिः ।