पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/229

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ ।। पालकाप्यमुनिविरचितो– [२ क्षुद्ररोगस्थानेअथैकविंशोऽध्यायः ।। अयमन्यो महाराज व्याधिर्वातगतिस्तु यः । प्रोच्यते वारणेन्द्राणां केष्ठः संज्ञाप्रणाशायः ॥ ऋक्षैः कषायरूक्षेवो वोतलैरुपसेविते: ॥ रसैर्वातगतिवैिद्याच्यीयमेन क्षणेन च ॥ (?)मस्तुवाच्यकस्मंद्विानं घनेनोपवनेन वा ॥ तत्र स्वलु भो वातगतिब्पाध्युपसृष्टस्य निदानानीमानि भवन्ति । तद्यथाश्नमति पतति विह्वलति *गुह्यति स्तनति न विजानाति संज्ञाम्, प्रत्यर्थं वेदृयति *पहोत्युक्तेनापि सपेति निषीदत्युत्तिष्ठति क्षम्यमाणः क्रुध्यति स्तम्भं पर्येति स्थूलोच्छ्रासश्वान क्षमेन(?)ते सर्वेमिच्छति हन्तुमुन्मत्त इव भवति ॥ तस्यैवं वातगतिव्याध्युपसृष्टस्य प्रातरनाशितस्य *मुरा प्रसन्ना वात्पहिवातया(?)मनुद्गरीसनयुक्तां दद्यात् । अथैनं *पवसा नकुलस्य माषसरिषपखड़कटुकमत्स्येः सघृतेर्धूपयेत् । भूयश्च सज्ञैरसमरिवहिङ्गुमनःशिलाभिः सघृताभिधैपयेत् । ततश्च कर्कटककटुकालाबूनदीमत्स्पशकलैः सवृतैर्धपयेत् । अथवा हीबेरोशीरबिल्बस्पोनाकमांसीमञ्जिष्ठाकुष्ठहिङ्कलाक्षातगरतरुणबिल्बै सधृतैधू पयेत् । मरिचमनःशिलासूक्ष्मेलाभिः पयसां श्लक्ष्णं पिष्ट्राऽञ्जनं कुर्यात् । हिङ्गमरिचशिखिपित्तैरञ्जितस्य प्रत्यञ्जनं कुर्पात् । तक्षापा(?)प्रिमन्थनक्तमालपाटलीपत्रभङ्गाञ्जले काथयेत् । दद्याद्वा त्रिरण्डतकारीमांसीमूलानि । ततश्च च तुषं मवता(?)परिसाध्य तेन निकाथेन विधिवद्घृतं वेिपाच्य कुलत्थरसेन सह पाययेन्नागम् । उभयोः पञ्चमूलयोनैिकार्थन मुद्रयूषं मुखोष्णं सघृतं पाययेत् । भोजयेच । ततश्चैनं यवसानि पथोक्तानि वातपशमनानि दद्यात् । तत्र श्लोक:- - विविधैरुपक्रमैः शेषेवीतगतिं समीक्ष्य मेधावी । प्रयत्नेनIणु चिकित्सितुमुपेक्षिहेति(?)मानहमिति ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने वातगतिर्नामैकविंशोऽध्यायः ॥ २१ ॥ + ‘न्यामयेन' इति स्यात् । * 'मुह्यति' इति स्यात् । + ‘एहीत्युक्तोऽपि न' इते स्यात्। • द्वितीयान्ते स्यातामु। ' वसया' इति स्यात्। १ क. कष्टं संज्ञाप्रणाशनम् ।। २ ख, वातैलै”। ३ क. ॰स्माद्वनघ”।