पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/228

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० उत्कर्णकाध्यायः ] हस्त्यायुर्वेदः । २१७ इन्द्रियाणां निरोधास्स्पाकुवावर्तश्च वारुणः । शार्कराबस्तिशूलं च सद्गीमूत्रपुरीषयोः । इत्येष व्याधिनिर्देशो भेदाश्च बहवः स्मृताः । अथ श्लेष्मप्रकोपेण गौरवं स्तम्भ एव च । 永 श्वेताभासो भवेन्नागः कण्ठश्लेष्मॆस्य जायते ॥ हृदयं पीडयते वाऽस्य यवसं नाभिनन्दति । भोजनस्य विपाकश्च क्षयश्चैव तथा भवेत् ॥ अथ पित्तपकोपेण पीतगात्रो भवेट्टिप: । मृदुशीताभिलाषश्च मूछी शोकश्व जायते ॥ शोणितस्य प्रकोपेण पाण्डुरोगश्च जायते ॥ ददृवः कृमिकोष्ठश्च वपुर्वेवण्र्यमेव च । एतान्येव तु सर्वाणि वातपित्तकफासृजाम् । दोषाणां संनिपातेन प्राणादींश्वात्र लक्षयेत् ॥ एवमेतदधिष्ठानं चेतनाधातुसंज्ञितम् । अव्यक्ताश्चैव राजेन्द्र देवब्रह्मगुणीजनम् । अधिष्ठानस्य गोप्ता तु *विज्ञतां चेन्द्रियेण तु । जीव ऎष महाराज स्वगुणासंज्ञितो भवेत् । एते दात्वग्गणसंयुक्ती(?)देहिने विप्रभोजने । पाणापानौ च पश्चा वा(?)भूत्वा वायुः शरीरिणाम् ॥ भगवान्पभुः । ټinri ................................ सर्ववातात्मकं विद्याज्जगत्स्थावरजङ्गमम् ॥ मनोवाक्कायचेष्टासु विश्वरुपी हि मारुतः । तस्मात्सदाविहारैः--स्नेहनैर्बृहणैर्हितैः । माणानां रक्षणार्थं नु वीते यत्नं समाचरेत् । इनि श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने माहपाठ उत्कर्णको नाम विंशोऽध्यायः ॥ २० ॥

  • ‘श्लेष्माऽपि' इति भवेत् ।। * ‘विज्ञाता' इति स्यात् ।

१ क. °ष्मश्व जा° । २ क. °णार्चन° ॥ ३ क. एव । R<