पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/227

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ पालकाप्ययुनिश्रािचेतो- [ २ क्षुद्ररोगस्थाने यूराणामन्यतमस्य द्वयोः सर्वेषां वा यथोपपत्त्या यवागूदधिपिप्पलीमरिचमुर भीकृतान्स्नेहसस्वाता(?)पायपेद्वारणम् । ततथैनं वाराहं वां रसं भूतैलेपयेत् । मात्रया जीर्णविश्वद्वषोष्ठं भोजयेत् । अथास्य मञ्जुत्तमूत्रस्य पुरीषपोहेनुस्तम्भी च भवति । प्रत्याख्येयः स्यादुत्पन्नारिष्ठश्च वारणः । तस्माग्निमिव वेदमन्यु त्थितं सर्वयत्नैश्च शामयेत व्याधिमुत्कर्णकम् ॥ तत्र श्लोकाः मेवःस्थाने स्थितः प्राणोऽपानो“ “स्थैिसंस्थितः । समानो मांसमध्यस्थो ठयानो रेतसि संस्थितः ॥ उदानश्च भगवनु(?)मक्षस्थाने व्यवस्थितः । पाणविषतिपत्ती तु दुःखोच्छूासो भवेद्दिपः । चित्तविभ्रममूछा च शीतोच्छ्रासस्तथैव च । लाला मवर्ततेऽत्यर्थं क्षयश्चैव तथा भवेत् ॥ वेदनार्तश्च” “ज्ञरे तथा श्वसिति वारणः । अवगण्डाश्व जायन्ते मूत्रसङ्गस्तथा परे ॥ शर्कराश्चैव जायन्ते तथा शुक्रनिरोधनम् । अषम्रष्टस्य त्वस“ स्य तथा मूत्रपुरीषयोः । समानस्यातिकोपेन भोजर्न नाभिनन्दति । अग्निदुर्बलपांश्चैव वेदनार्तश्च वारणः ॥ आनाहाश्वापि जायन्ते हृद्रोगाश्च महीपते । गुरूमावेव तु विज्ञेया देहवार्पि(?) तथाऽपरः ॥ कुरार्श्वेव तु विज्ञेया घोरा माणविनाशानः। व्यानविप्रतिपत्तौ तु धातुवैषम्यसंभवः । तस्याधिकं शरांश्चैव संभवन्ति क्षये तथा ॥ छवीदोषाश्व जायन्ते शोफा अपि तथा परे । एकाङ्गभङ्गस्तम्भश्व संकोचो भङ्ग एव वा । समक्षं नपनं भे:ि स्वेदो वमथुरेव च । अक्षिरोगाश्च जायन्ते ते तेथोक्ता य एव च । अपानश्वापि” ” ” ”ससंभवस्तथा घन: । །འུ་ཚོ་ چ rrgrr۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰چ چ ll ंऽकद्वयैऽाकाङ्क्तर” । २क ॰द्धिसंस्थितः ।। ६ क, 'क्रविरो”।_? कं, जित्न्त यथोक्ता । কলামুণ । ৭ જેો