पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/226

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० उत्कर्णकाध्यायः ] हस्त्यायुर्वेदः । २१५ - तानि कार्यागि सर्वाणि रोगशान्ती क्रमादिति | इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने वृद्धोपदेशे द्वितीये क्षुद्ररोगस्थान ॐउदावतें नामैकोनविंशोऽध्यायः ॥ १९ ॥ अथ विंशोऽध्यायः ।। अथ भगवन्तं पालकाप्यं रोमपादोऽङ्गाधिपतिरष्टृच्छत्-"भगवन् य एषउँत्कर्णको नाम व्याधिः कथं भवति, किं चास्य विज्ञानं चिकित्सितं च भवेत्' इति ॥ अथ स उवाच पालकाप्पः पृष्टोऽङ्गराजेन-इह खलु भो वारणानां वातपितकफैः सर्वव्याधयः संभवन्ति । अत एव शरीरं धारयन्ति स्वेषु स्थिताः स्थानेषु कुपिता:, समधातुमविभक्ता:, कुपिताः स्वेषु स्थानेषु धाता(तून्)न्यूनातिरिक्तान्ळयाधीञ्जनयन्ति ॥ - तत्र रूक्षतालघुकटुकविषमतिक्तकषायभोजनाभिवातंान्मध्यापयोगौहृतश्वत्वरि(?)क्लेशादव्याधिविभागज्ञेः कृतेश्वोपकारेर्मनसश्वोपतापाहु:स्थानशयनाद्रात्रिजागरणात्कुप्यति पवनः । स कुपितः कष्ठं वर्तलाङ्गलमन्पा स्तम्भपति । तं कोष्ठमयानि च स्वास्यनिश्रेष्ठान्यङ्गान्यभिसमीक्ष्य द्रया(?)दुत्कर्णकं नाम व्याधिं वातर्ज विकारं प्राणहरं नागस्य ॥ -- तस्य घृतवसातैलै: सुस्वोष्णेः सर्वेसेक: । वातहर्गणसंयुक्तं स्वेदं कारयेदभ्पङ्गपरिमर्दनं च । तीक्ष्णोष्णाम्ललवणस्निग्धं हितं मितं भोजनं व्यापाणस्य मपय्य(?)मुखशय्यास्थानानि मनोनुकूलानि यवसानि च विदध्यात् । अथास्य श्योनाकाप्रिमन्थचिराँबल्वपाटलाश्रीपर्णवर्षाभूपत्रभड्रान्समानीप पयस काथ। यित्वा घृतमण्डेन कृताभ्यङ्गस्य नाडीस्वेदं विदध्यात् । खङ्गमहिषक्रौञ्चमयूराणामन्यतमस्य मांसेन दधिमस्तुसंयुक्तामुष्णां यवागूं सुस्निग्धां सुव्यक्तलवणां । मातः पाययेत् । व्याधिरुत्कर्णकः पीतेन तेन विनश्यति । स्तूयस्वा(?)हिंस्रागुडुचीचिरबिल्वेषु तेलं विपाच्याभ्पङ्गे कारपेत । नक्तकौञ्चकुकुटएवयुद्रम". ¥ सर्वेष्वपि पुस्तकेष्वत्र उदावर्तनाम पञ्चत्रिंशत्तमोऽध्यायः' इति वर्तते तर्हि तत्पश्चात्रंशत्तमत्वं ग्रन्थारम्भतः, न तु द्वितीयस्थानारम्भतः । । ‘स्थानेष्वकुपिताः' इति भवेत् ।। f ‘वक्त्र’ इति भवेत् ।। $ ‘नक्तं' इति स्यात् । । ‘मद्गु’ इति भवेत्। १ क. उदात्क° । २ क. °गाद्भत° । ३ क. कृतश्रो° ।