पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/225

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने नील: इयाव: सितो रक्तस्तथा हस्तः सवेनिः । एकेन पश्यतक्षण:(!) स षष्ठो द्वावशाहिकः॥ तत्र क्षेोक: षडेते सनिदानाः स्युरसाध्याः कीर्तिता गजाः । हस्तोन्मथितसंज्ञस्य विकारस्य समासतः ॥ इति श्रीपालकाप्पे हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीपे क्षुद्ररोगस्थाने हस्तोन्मथितो नामाष्टादशोऽध्यायः ॥ १८ ॥ अथैकोनविंशोऽध्यायः ।। अङ्को हि राज्ञा चम्पापां पालकाप्पं स्म पृच्छति । त्वया य: संग्रहाध्याप उदावर्तः प्रकीर्तितः ॥ तस्य लक्षणमुत्पतिं चिकित्सां च प्रचक्ष्व मे । एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । रौक्ष्याच्च विविधापासाद्विषमाचैव भोजनात् । अभोजनान्मनस्तापादुत्थानाच्छपनादपि ॥ वायुः प्रकुपितः स्थानाद्धृदयं संपहापयेत् । (?)हृदयस्थलः क्रयात्तमत्रगे” तथा ॥ (?) गात्राद्यां लघूनवैवं”’ ”” नेत्रेविश्लेनमदम् । कृच्छ्रं मूत्रं पुरीषं तु वैषम्यं जठरस्य च ॥ स संकुचितपक्षेण उरो विंजयते स्फुटम् । कदाचित्स्वस्थदेहः स्यादस्वस्थश्व भवेत्पुनः ॥ तस्पाभ्पङ्गे तथा पाने तैलं”स्वरूकस्य वा । एरण्डनक्तमालस्य तैलं तच्छान्तये हितम् ॥ विष्किरैजङ्गलैर्मासै%” ... “ I बस्तयो विहतास्तस्य सनिस्रहानुवासनाम् । पञ्चमूलं शृतं कोष्ठमाविकं वा पयः पिबेत् । ग्रहणीदीपनीयानि बृहणीयानि यानि च ॥ + पुरुतकद्वयेऽपि समाना श्रुटिः। * पुस्तकद्वयेऽपि समानं श्रुटितम्।। f पुस्तकद्वयेऽपि श्रुटिः समाना । * द्वयोरपि पुस्तकयोः समानमेव चुटितम् । १ क, ख. विजयन्ति ।