पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/224

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ ह्रुोन्मथिताध्यायः ] इत्यादि । マ?尋 एवं क्रिपामिर्विधिवत्ताभिस्ति(स्त)ब्रहः क्षिशमुपैवि शान्तिम् । तेजो वपुष्येव च वीर्यपुष्ठी रोगप्रणाशात्क्रमशो भवन्ति ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने सप्तदृशो हस्तग्रह्णणाध्यायः ॥ १७ ॥ अथाष्ठावंशोऽध्यायः ।। पालकाप्य उवाच संचितैबेहुभिर्दोषैः कैोष्ठे वायुः समीरितः ।। उन्मत्तानि कष्ठपनि(?) हस्तोन्मथितसंज्ञकः ॥ स ह्यसाध्यो महाराज प्रयाणं चेब्रुणद्धि वै । निदानानि षडेव स्युर्येन जीवति वारणः ॥ आध्मार्येत्येष मन्यास्थश्लेष्मा हस्तात्पसिच्यते । सैरक्तो मधुरस्तीव्रो मुखाद्गच्छति इस्तिनः ॥ पतप्तरूपो विमनाः करेणाssहन्ति मेदिनीम् ।। " विलङ्घनं च बहुशाः करोति च विघर्षेणम् ॥ एवमेतैर्विजानीयात्सप्तरात्राद्यथा गजः । (?) सज्योस्बोव्पथपत्पर्थ नमन्ते शङ्कुविद्धवत् । rrafgfarrrrtif t۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰ कूजति तिष्ठति ।چ (4) अष्ठरात्रात्परं तस्य जीवितं नास्ति हस्तिनः । इयावस्तब्धकरो रक्तं मिश्रं वमथुना स्रवेत् । प्रमेहति च यः शुक्रं नवाहूात्स विनश्यति । श्लेष्मा घुरुधुरान्कुर्वन्करात्स्रवति दन्तिन: । ऊध्वै समुत्क्षिपेद्धस्तं मेहतीन्द्रियमेव च ॥ दशरात्रातु प्राणांस्तु चतुर्थस्त्यजति द्विपः । मञ्जेिष्ठाभो गजो पस्तु तथौष्ठः पिटकाचितः । स्थानरक्ताभनयनो व्यथते च कुतश्व यः । एकादशे च दिवसे पञ्चमे म्रियते गजः । f पुरूत कद्वयेऽपि त्रुटितम् । १ ख. कोष्ठवा° । २ क. °य दोषमन्ये तु ले° ॥ ३ ख. सुरक्तो ॥ ४ क. °ञ्जिष्ठभागजय° । ख. °ञ्जिष्ठं भागजय° ॥ ९ ख. °स्थाभर° ।