पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/223

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ पालकाप्यमुनिविरचितो– [२ क्षुद्ररोगस्थाने+ ()'बणणिमूलं शृण्पञ्चकं सतष्ठषीषङ्गं च विस्वशूलम् । आदित्यमङ्ठीमशिरोहिणीं च चूर्णं तिलानां वं स शशुच“ ॥ लौह्वां दृढायामथवाऽप्युखायां तस्याक्षिणी संप्रतिवार्षे सर्वतः । स्वेदं च दद्याद्विरदस्प हस्ते स्वेदे हृते तस्प ततश्व नेत्रे ॥ सिञ्चेदजापाः पपसा च वैद्यः पत्यञ्जनं चेक्षुरकस्य मूलम् । घृतस्य मण्डेन मधुपयुक्तं तर्कारिवंशा “ ”पत्रभङ्गम् ॥ दुःखं सशौभाञ्जनपत्रभङ्गं पिष्ठं तिलानां च विपाच्य कार्यम् । स्वेद्ा यथापूर्वमुदाहृतास्ते गोधूमसिद्धार्थककोरदूषाः ॥ व्रीहिस्तिलाः स्युर्बदरीफलानि* “. ...” “......" ... I अक्षस्य भङ्गं च विपाच्य दुःखे खेदोऽस्प नाड्या प्रविचार्य नेत्रे । धवस्तिलाः पाटलिपत्रभङ्गैस्तेनैव कल्पेन तथैव कार्यः ॥ स्वेदो गजस्य पैंविचार्य नेत्रमेरण्डबिल्वार्कमथाग्रिरबैः । माषास्वदृग्वस्तिलपिष्टमिष्टं स्वेदस्तथैवाक्षिनिमीलितस्य ॥ विहितः “ “ । ...، ۰۰۰۰۰۰۰۰۰۰۰۰ همه rigi qiif۰۰۰۰چ अभ्यक्तदेहस्य तु सर्वेतोsपि स्वेदो यथावत्पतिवार्य नेत्रे ॥ स्वेदेषु सर्वेषु तथैव कार्य नेत्राञ्जनं स्यात्परिषेचर्न च । (%कटुत्रर्य स्यात्कटुरोहिणी च सब्याम्रिकासैन्धवमित्यनेन । चूर्णीकृतेनाssथु गजस्य कुर्यात्प्रध्मापनं सम्यगतीव पथ्यम् ॥ सर्वेषधीभिः ) कटुकैश्च सर्वईद्येश्व गन्धैरथ सर्पिषा च । पुनः पुनस्तस्प करं गजस्प संधूपयेत्संप्रतिवी(वा)पं नेत्रे ॥ घृतं पुराणं कवखैश्च(?) सैन्धवं नस्यं पैदद्याद्दिरदस्य वैद्यः । तथा छ्रां वाऽपि चिरस्थितां तु विरस्थितं तु वामेववाच(?) । मृदूनि चित्राणि तृणानि कस्मै मुद्रीदनं चापि घृतप्रगाढम् । दद्यान्न कर्माणि च कारयेत स्थानं च शय्या व यथासुखं भवेत्॥१६१०॥ तत्र श्लेोक:

  • इतः पूर्व पुस्तकद्वयेऽपि हस्तग्रहणाध्याये कियान्पाठलुटित इति ज्ञायते ॥ 来源 ऽपि श्रुटितम् । f पुस्तकद्वयेऽपि श्रुटितम् ॥ * धनुराकारमध्यस्थो नास्ति

पाठः खपुस्तके । १ क. *रोहणं च ।। ९ ख. प्रतिवार्य । ६ क. प्रदेयं द्विर० ।। ക്ഷണ