पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/221

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० पालकाप्यमुनिविराचतो– [२ क्षुद्ररोगस्थाने एवं पृष्ठोsङ्गराजेन पालकाप्यस्ततोsब्रवीत् ॥ मेढ्रक्षाणीं शृणु मया मोच्यमानं श्वपोत्तम ॥ ३ ॥ आगन्तुढेोषजो वाऽपि मेढूक्षाणी प्रजापते ॥ मेढूक्षाणीति तत्राssहुः क्षपणात्क्षरणात्कृतम् ॥ ४ ॥ एष प्राणहरो व्याधिर्भवत्येवमुपेक्षणात् । तस्माद्यत्नेन संजातं चिकित्सितुमुपक्रमेत् ॥ ५ ॥ प्रहृष्टमेट्रो हर्षण धेनुकासमभिलुतः । (?)अमुक्ते वा(*मवापी तु) वार्यते यदेि रेतसि ॥ ६ ॥ अथवा मेढूमुद्यम्प धेनुकामभिधावत: ॥ स्थाण्वदमलोष्ठवठ्ठीषु निर्वेतोदपराहृ चं ॥ ७ ॥ समानंपति “” वालुकाजलपांथुभिः ॥ राजदण्डेन वा मेहूं तृणैर्वाऽप्यपचारकात् ॥ ८ ॥ मत्तस्य वा प्रस्रवतः क्रुिन्नमूत्रेण पृच्यते । रक्तपित्तकरैर्वाऽपि दुष्टैर्बाऽपि समन्वितः ॥ ९ ॥ अंभिघाताद्रणे वाऽस्य नीलं वा रक्तमेव वा ॥ शूनं सवेदनं सोष्णं संहर्तुं न च शक्यते ॥ १० ॥ सर्वे वाऽप्येकदेशं वा शून्यं भवति नाहितम् ॥ ( 'स्फुटिता)स्फुटितं वाऽपि व्रणे वा तत्र दृश्यते ॥ ११ ॥ रेतसो निग्रहान्मेढ़ेsपिटकाग्रन्थयोरपि ॥ वाह्यते पीड्यते वाऽपि मूत्रं वा न प्रवर्तते ॥ १२ ॥ मुक्तं वा प्रस्रवेन्नित्यं इयाववर्णं च दृश्यते । दोषधातुप्रकोपेन निदानं बुवतः शृणु ॥ १३ ॥ विवर्णमुष्णनीलं च पीते पित्तेन जायते ॥ (ंताम्रं संवेदनं सोष्णं कोपाद्रक्तस्य जायते ॥ १४ ॥ ) शूनं वIsप्यरुणं वाऽपि कुकेन कठिनं भवेत् ॥ ३ीतस्निग्धं च शूनं च विस्रं वाऽत्यर्थवेदनम् ।। १५ ॥

  • खपुस्तके नास्ति पाठोऽयम् । खपुस्तके नास्ति । * कपुस्तके नास्ति पाठो धनुश्विद्वीयमध्यगः ॥

-- - - - - - - --------------- १ ख. °र्वातदेयप° । २ ख. वा।। ३ क. °नजल“' । ४ क. °भियातव्रणे । १ क. विस्राब्बात्य° ॥ "سسسسسسسسسسسسسسسسسسسسسسسسسسسسسه -س------