पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/220

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०९

१६ वाल्क्षाणो नामाध्यायः] हस्तायुर्वेदः। २०९

(१)पां कां सलिलेन पिष्ट्वाश मूर्धा वै वैत्रवारुणी।।) एतल्लवणसंयुक्तं शोधनीयं प्रलेपनम् ॥१२॥ इदमन्यत्प्रवक्ष्यामि पिप्पली कटुरोहिणी ॥ दन्ती कृष्णा विडङ्गानि श्वेतार्कक्षीरपोषिताम्।।१३।। कृमिघ्नं साधनीयं च कुर्याद्वाले प्रलेपनम् ॥ (१)साक्षामाशशृङ्गी च हरिवेरं सचन्दनम् ॥१४॥

  प्रलेपनमिदं कुर्याद्वालोपचयकारकम् ॥ अतस्तृणौदनं सर्पी राजन्कुर्यात्सभेषजम् ॥१५॥ 
प्रपुन्नाङ्गं विडङ्गं च कासीसं समनःशिलम् ॥ ततस्तैलमिदं कार्यं ब्रणाभ्यञ्जनमुत्तमम् ॥१६॥ पुनर्नवां पयस्यां च सहदेवीं शतावरीम् ॥ जीवन्तिकां वाजमाणां जीवकं चवकुं(कं) समा ।।१७॥

सवहूं च विशल्यां च सहदेवीं तथैव च ॥ सहां चैव हिणामूत्रे समभागानि कारयेत् ॥१८॥ सद्यो व्रणे यथोक्ताभिः क्रियाभिः समुपाचरेत् । कुर्यात्संवरणं चास्य मृदितेनातिचर्मणा ॥ १९ ॥ १५६९ ॥ तत्र श्लोकौ- उद्दिष्टाश्चोपदिष्टाश्च क्रियाः सम्यक्प्रकीर्तिताः । ऊहापोही च मेधावी वालक्षाणीं प्रसाधयेत्*१॥ कालातीतः क्रियाभिर्वाsतिक्रियाभिरतोऽपि वा । अत्यन्तमक्रियाभिर्वा याति साध्योऽप्यसाध्यताम् ।।

इति श्रीपालकाव्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्र-रोगस्थाने वालक्षाणी नाम 
 षोडशोऽध्यायः॥१६॥
---------------
---------------
  अथ सप्तदशोऽध्यायः ।
 --------------

पालकाप्यमुवाचेदं कृतजप्यं कृताञ्जलिः ॥ व्याचक्ष्व भगवन्व्याधिं मेढ्रक्षाणीं सभेषजम्॥ १ ॥ स कथं मेढ्रक्षाणीति संज्ञया व्याधिरुच्यते ॥

तेन ससंभवं ब्रह्मन्सनिरुक्तं प्रचक्ष्व मे ॥ २ ॥

 *१ प्रसादयेत् ।२७