पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/219

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने ء۰ه यवसं नाभिलषति न तोयं नष्टचेतनः ॥ पतमाना नग'"”प्रत्यारूयायाऽऽचरेत्क्रियाम्॥९॥१५१०॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने हृद्यस्फाली नाम पञ्चदशोऽध्यायः ॥ १९ ॥ آسیای میامی.میسیسمس سیس-سسسه अथ षोडशोऽध्यायः ।। अङ्को हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ वालक्षाणों सभैषज्पं सनिदानं मैचक्ष्व मे ॥ १ ॥ स छष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ वालक्षाणी यदाssगन्तुषिज्ञो वाsपि जायते ॥ २ ॥ स वालक्षपणाह्याधिवांलक्षाणी निरुच्यते ॥ गुलिकास्थिसमूहश्च बहुशः सर्वतश्चलन् ॥ ३ ॥ यतैष्विणतो बालधिस्तस्मात्संधिर्द्विधीयते । छिन्नं वा कटुयुक्तं वा (*भक्षितं वा )पि दन्तिना ॥ ४ ॥ तेलपात्रे सुतसे तं सद्य एव निमज्जयेत् ॥ संपिष्टं मथितं वाऽपि बैलसंघृष्टमेव वा ॥ ५ ॥ यष्टिमधुकं चूर्णातं म्रक्षयेन्मधुसर्पिषा ॥ गाढबन्धाद्बणो यस्तु दण्डाघातेन वा भवेत् ॥ ६ ॥ अश्मलोष्टप्रहारेण तस्य शीता क्रिया हिता ॥ क्षतो वाsप्पवलम्बी वा यदि च्छेदनमर्हति ॥ ७ ॥ तं छित्त्वा तु भ्रंशोष्णे तु तैलपात्रे तु मज्जयेत् ॥ कृमयो पदि वाले स्युजौता भल्लातकैः सहः ॥ ८ ॥ विपाच्य सार्षपं तैलं मृणाष्टं क्षपयेद्रणे ॥ पारापतमयूराणां कुकुटानां सकृद्रसम् ॥ ९ ॥ समभागं सलवणं साधनीपं पलेपनम् ॥ विडङ्गं चित्रकं किण्वं गोमूत्रं रजनीद्वयम् ॥ १० ॥ लवणं शृङ्गवेरं च शोधनीयं मलेपनम् । (*मुरसाडूींल्लजातीनां पत्राण्यारग्वधस्प च ॥ ११ ॥ – पुस्तकद्वयेऽपि घुटैितम् । * धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके । ` वयसं ।। २ ख. प्रचक्ष्महे ।। ३ क, “तस्तृण” । ४ क. बले सं” ।