पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/218

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ हृदयस्फाल्यध्यायः ] हस्त्यायुंड् ॥ः” । R০ ও स्वैः स्वैस्तु कारणैर्दोषा युगपत्कुपितों छप । दृर्शयन्ति स्बलिङ्गानि तस्य शेषाणि छक्षयेत् । । विसर्पो मर्मजः सर्वो झसाध्यः कीर्तितो बुधैः । संनिपातहतो भूतसाध्याचंसततौd) सृतौ ॥ तत्र श्वठाक:- e संसर्गलिङ्गानि कफस्य वायोः पित्तस्प रक्तस्य च संनिपातम् । दोषोत्थितं चापि तथा विदित्वा क्रियां यथावद्विहितां हि कुर्यात् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने चतुर्देशो विसपोध्यायः ॥ १४ ॥ अथ पश्वदशोऽध्यायः ।। अङ्गो हि राजा चम्पायाँ पालकाप्यं स्य पृच्छति । कीदृशो हृयिस्फा(*ली भगवन्वक्तुमर्हसि ॥ १ ॥ एवं पृष्ठोsङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ * अल्पसत्त्वस्य नागस्य भयादुद्विग्नचेतसः ॥ २ ॥ हृदयस्फाल)नो ब्याधिहुँदयस्थान उच्यते । अपूर्वाणां च रुपाणां गत्वा न त्वमदीयते(?) ॥ ३ ॥ द्विविधानां च घोषाणां भयात्सद्यः प्रणश्यति ॥ अरण्याद्वाममानीतो दृष्ट्वा रुपाणि वारणः ॥ ४ ॥ सहसा वधबन्धाभ्यामकामाशनभोजनात् । भतिो भवति मातङ्गो विदीर्णहृदयस्ततः ॥ ५ ॥ सान्त्वंमानोऽपि बहुधा संबॊजस्येव राजिता ॥ उद्विग्नचित्तो विमना हून्ति हस्तेन मेदिनीम्। ॥ ६ ॥ अधि धावति संतापः सर्वाङ्गे चास्प जायते ॥ नलेभ्यश्चैव सर्वेभ्यो भयाद्रक्तं प्रवर्तते ॥ ७ ॥ (?) ग्रहन्मन(?) इवार्कोरं पठया(रूया)ति गुरुमक्षिकः । न वेत्ति द्विरवः संज्ञां दीनदृष्टिरवाङ्मुस्वः ॥ ८ । । * धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तकात् ।। f ‘सान्त्व्यमानोऽपि' ईति भवेत् । १ क. खैः स्वका° । २ ख. °च वपवो स्मृ° । ३ क, “ते ॥ दुःखे° । ४ क. *कारप्र” ।