पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/217

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ पालकाप्यमुनिविरचितो– [ २ क्षुद्ररोगल्यने (?)सौश्यां इबत्यक्षवंस्तद्वा द्विसर्पे हि तमः ! । आदानं च निदार्न च तस्यार्थाम्विनिबोध मे |} (?)रूक्षछाया कटुकाकां पानबायो निषेवते । मक्रुतिवांतिकी यस्य वस्य बापुः प्रकुप्यति ॥ हिाराभिः कुपितश्चापि शारीरं विपधावति । गात्रमन्यतमं प्राप्य विसर्पे कुरुते ततः ॥ मृदुश्लक्ष्णः शिरानद्रो%”“ } भकुर्वन्हृद्धिमाप्नोति पिटकाभिः समन्वितः ॥ श्रा(स्रा)वमत्यथैमल्पं च स्फोटाः स्फटिकसंनिभाः । तेऽकस्मात्पुरुषभावि स्वरन्तो भेदमागताः । उष्णानि सविदाहानि साम्लानि च निषेवते । प्रकृतिः पैत्तिकी यस्य तस्य पित्तं प्रकुप्यति ॥ शिाराभिः कुपितं चापि शरीरे वेिपधावति । गात्रमन्यतमं प्राप्य विसपायोपकल्पते ॥ अग्निदृग्धोपमः स्फोटैः श्वयथुः श्रीपते ततः ॥ सदाहै:ाँ 曾蠱會拳 龜@曾參 畿會龜尊 समहातीव्रवेदनैः | मश्निष्ठापद्यसंकशॆिः शिास्विकण्ठनिभोsपि च । भिन्नाञ्जननिभः सा च भिपङ्कसदृशोऽपि वा ॥ निःस्रवेद्यस्य गात्रेषु न स शक्यश्चिकित्सितुम् । अग्नेः समानकर्मेत्वात्पित्तदोषसमन्वितम् । केचिदांग्नविसर्प तु पृथगाचक्षते जनाः ॥ यः स्निग्धमधुरं भोज्यं शीतमिधुं च सेवते । प्रकृतिः कफजा यस्प श्लेष्मा यस्य प्रकुप्यति । शिराभिः कुपितं चापि ३ारीरं विभधावति । गात्रमन्यतमं माप्य शोफं कुर्वन्ति न्तिनः ॥ मन्दस्वेदृमिस्रवणः कण्डूमानथ शीतलम् ।) स्वल्परोगो घनस्पर्शः शीतकाले विवर्धते ॥ चिरात्मच्यवते चापि चिराचैव प्रसिच्यते । महास्फोटसमायुक्तो विसर्पः श्लैष्मिकः स्मृतः ॥ s अत्रोषेि पाठवृठितः । 'इतोऽग्रे पाठो भ्रष्टः ॥