पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/216

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ वितर्कध्यायः ] - इस्लांयुर्वेदः r : । ༢ e ༠༣ आरण्यानां शङ्गिनां वारणानां संतानानां नास्ति वितर्मसाहः । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने पूर्वाबद्धो नाम त्रयोदशोऽध्यायः ॥ १३ ॥ جے अथ चतुर्दशोऽध्यायः ।। अङ्गो हि राजा चम्पायाँ विनीतात्मा महापशाः । उपागम्याssश्रमं रम्यं पालकाप्पं स्म पृच्छति ॥ ये त्वया संग्रहाध्याये वेिसपोः पश्च कीर्तिताः । तेषां र्हृतं यतो भूतं भगवन्वतुमर्हसि ॥ एवं प्रुष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । मोवाच भगवान्पीतो हस्तिचारी महायशाः । तस्मे शुश्रूषमाणाप रोमपादाय धीमते । । श्वैपथुः सर्पनियतः मस्थितो येन सर्वशः ॥ . स्फोटितोर्युतत्वाच# “. ... “” “..... I विसर्पमेतैर्जानीयाद्रजं तं पैरमातुरम् । मारुताद्याः प्रकुपिता विशन्ति धेमनां ततः ॥ मांसशोणितमागम्य शोर्क कुर्वन्ति भैरवम् । स चाङ्गानि यथा गच्छेचेलशोथोऽनवस्थितः ॥ तदा भवेद्विसर्पश्व तस्य स्थानानि मे शृणु । संदानभा(*गे कूर्म च प्रायो विष्के गले तथा ॥ अष्टाङ्गं वक्रसंस्थश्च तत्पले,जनये तथा । भागेष्वेतेषु नागानां श्वयथुः सर्वतोऽपि वा ॥ आशीविषस्येव गतिलक्ष्यते पावकस्य च । तद्वंश्च समुदीर्णस्य विसर्पस्य समन्ततः । *संसब्यं प्रतिसर्हेतुं मन्द्रोित्थो यथाऽनलः । - * पुस्तकद्वयेऽपि श्रुटितम् ॥ *धनुकारामध्यस्थः पाठो भ्रष्टः कपुरुतकात् । ‘संशाक्यः प्रतिसंहर्तु' इति भवेत् । - ? क. विनतात्मा ॥ २ क. द्वनं । ३ क. अश्वथुः ॥ ४ ख. परमदातुरम् । , क. चमना ॥ ६ ख. °ञ्चल: शो° ।