पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/215

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ पालकाप्यमुनिविरचितों- [ १ क्षुद्ररोवस्थाने (?)संछबं सरःसु विमलं जलं करेणुकरदतं हि । (!)पीतं यत्सुरभितोत्तरे विस्मरञ्जलमातेि ॥ काममोहाभिसंतप्ताः कृतान्तविधिनोवितम् । स्वयूथमिव मातङ्गो दृष्ट्रा ग्राम्या नु धेनुकाः ॥ सहसा ग्राममानीतो वारणः पविासिकैः । (?) प्रतिबद्धस्तु पाशेन नष्टचित्तोपलक्ष्यते ॥ एवं वनेपु बहुधा क्रीडितानामनुस्मरन् । रोमपाद महाराज न जीवति मतङ्गजः । क्षुधितोऽप्यधिकं दृष्टः पूर्वाबद्धो मतङ्गजः । न चाति किंचिदाहारं मनः सीदन्स्मरन्वनम् । *शोचते मनसस्तापान्कोष्ठे व्यापद्यतेऽनिलः ॥ ततो व्यापकामदनः पूर्वाबद्धो न जीवति ॥ ऋते मोक्षान्न तस्यास्ति मनसः संपसादनम् । प्रत्याख्येयो गजस्तस्मात्पूर्वाबद्धश्चिकित्सकेः । अधर्मश्चातिह्ानं च वृथा चापि परिश्रमः । मानेश्वर्यस्प नागस्य ग्रहणं न प्रशस्यते । प्रकृप्तपतने चापि तस्य दोषेो महान्भवेत् । माजापत्येषु सर्वेषु ब्राह्मणै: पठ्यते गजः । ($पाणI)बाधं गजानां तु रक्षेत्सर्वौत्मना ऋप: ॥ इह चान्यत्र च श्रेयो गजानां परिपालनात् । तथा संात्म्यं गजो बद्धो यत्नेन परिपालयेत् ॥ (?)कर्मेझिा यो न लक्षण्पोप्रेतात्रग्राद्वाअपरिवर्जपेत्। तत्र श्लोको भवत: पूर्वाबद्धो मानसो व्याधिरेष प्रत्याख्येपः साधनं तस्प नास्ति । आगन्तुवां दोषजो वाsपि रोगः *साध्वीरोपः सझते सोपहतां | वाग्भिावॆत्राभिर्गीतवादित्रशब्दैः() 'सझते तु मानं स मानुषाणाम् । ¥ 'शोचतो मनसस्तापात् इति भवत्। f ‘हानिश्व' इति भवेत् । $ खपुस्तके नास्ति । * ‘शारीरो यः साध्यते सोपहत्री' इति भवेत् ।। * ‘श्चित्रैर्गीत' इति भवेत् । ' 'साध्यं तद्वै मानसं मानुषाणाम्' इति भवेत् । १ क. साक्ष्यं ॥ २ ख. °र्माद्यापोनलक्षणीपेता' t