पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/214

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ पूर्झषद्धाध्यायः ] हस्त्यायुर्वेद *५ है। आसेव्यमानास्तस्याङ्गसेवार्थमनुकर्षितम् । करिण्योत पुनः क्रीडां नरेन्द्रस्येव कुर्वते ॥ सर्वेत्र छ्रूरम्येषु यश्च पर्वतसानुषु । निषेवितं च यश्नावं बनकुक्षिषु ताण्डवम् ॥ मुम्नातो वनयूथानां करोत्क्षेपहतैर्जलैः । मनेोरमैः झब्दृवद्भिः समन्तामलपुष्करैः॥ यश्च बर्हिण(वृ)त्येनाँ to a 4 to * * * * * * * e o e o 'o 4 s to * * * * | ”स्तैर्मुखाडम्बरगर्जितम्। || स्मृत्वा वनद्विपो बद्धः पूर्वीबद्रो न जीवति । अनुकूलाश्च या सेवा गजयूथैः कृता वने ॥ अनुयुक्तैर्वारणस्य भ्रुत्यैरिव वशानुगेः । कलभेर्धेनुकाभिश्च पोतैश्च पिपदृशैनेः ॥ संकीर्णमृगदं(?) मन्दैर्नरं नरपतिर्पथा । .. पच्च युद्वेष्वनेकेषु निर्जित्य प्रतिवारणान् । गजूषूथाधिपत्यं च स्पर्शस्त्वास्वादितो महान् । करेण सुकुमारेण स्पर्शातिशयभाजिना ॥ कामाग्नेर्द्वित्तमयैर्द्विक्षोभ्य जघनार्णवम् ॥ बस्राणां भटमृतरसस्पर्शाकृत्वाद्रमहारसम् (?) ॥ कान्तवे(ये)सितसर्वात्मा हृदि यन्मथताडितः । कामैकहानिहृदयो ध्यानहर्षपरापणः । मन्दमन्मथलीलाभिर्गतिभिः क्रमते सदा । कर्कशोद्दाममदनः किंचित्काकैश्यमागतः ॥ यूथमध्यात्परित्यज्य नागकन्यां मुकेशिनीम् । मनोरमवनोद्देशमागत्प मदनातुराम् ॥ अनङ्गतप्तान्यङ्गनि प्रिया द्वेषु कुतोभयए (?) । निर्वाप्यं यद्यनुकुरुते तश्च सर्वमफुद्धकं कयम् (?) ।

  • ‘करिण्योऽत्र' इति भवेत् ॥ f पुस्तकद्वयेऽपि-"क्रॊकौभितौसौ प्रथैिवमित्रं चित्या' इति लिखितमुपलभ्यते ॥

१. क. संपूर्ण° । ९ क. ख. “रेणुसु°। ३ ख. °स्पशां कृत्वा म° । ४ ख. “प्रतिक्रातन्: е фу ф e g ф ф 'l