पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/213

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७३ पालकाप्यमुनेिविरचितो– [ २ क्षुद्ररोगस्थाने• C - ते कर्म च प्रयोगाँश्व परिल्लेशं च वारणाः । सहन्ते न च दुष्यन्वि न स्मरन्ति धनानि च ॥ प्रासैश्चर्यो हि पञ्चम्पाँ दशायां परिगृह्यते । । मनस्विभावात्स क्षिपं पाणस्त्यिजति वारणः It यथा राज्यात्समुविताङ्कष्ट8 सीति पार्थिवः । वनेश्वर्यात्तथा *नष्ठः सोऽपि नागो विपद्यते ॥ हिंमसंस्पर्शशीतानां पक्कानां हरणानि च । हस्तिनीभिश्च सहितो रम्येषु गिरिसानुषु ॥ क्रीडनं यश्च सलिलाद्वर्त्तते च वनेषु च । नदीनां च निकुञ्जेषु रतानि समनुस्मरन् ॥ मृणालं वा बिशं वाऽपि तृणं कुवलपल्लवम् । मूलं वा पिप्पलं वाsपि कान्तकाक्षुण्णकात्तथा(?) ॥ स्वमुखाश्चो(स्व)दितं पीत्पा स्वाङ्कुश्चारं च भक्षितम् । करे गृहीत्वा यद्दत्तं मुंखे च तदनुस्मरन् । सविलासैः करैर्यश्च रंहैः संन्याहितं इानैः । न विश्रान्तस्य नागस्य वशाभिगैिरिसानुषु ॥ तनुपल्लवनालेन पुष्पोद्वारसुगन्धिन । वनान्ते वाजितामात्रं शाखाभङ्गप्रवापुंना ॥ पीते: सुरभिनिःश्वासैः ३fीतशांकरवौरिभिः । . ( *क्रीडितं करिणीभिर्वा ) करैर्यच्च वनान्तरे ॥ ' मत्तद्विपोजगीतेषु पचोत्पलसुगन्धिषु । बहुहोषैस्तु भवने तेषु वो शीतलेषु च ॥ असध्यमानं कान्ताभिर्र्(*वीभिर्दै)वभकिभिः । नानाधातुविचित्राभिरनुलिप्नं करेणुभिः ॥ पद्यकेसरकिंजल्के: पुष्पावेबंदृभिः ध्रुभेः । सत्पचूर्णैरवाङ्कं यस्योद्गभिजपिञ्जरकृतम् (!) ॥

  • धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके ।। f ‘मत्तद्विजोपगीतेषु' इति

भवेत् । + पुस्तकद्वयेऽपीदृगेव पाठः ।। १ क. मुद्धे ।। २ क. *नैः। सवि° । ३ क. °युवा ॥ पी°। ४ क. °वायुभिः ।

  • क, ख. वा सुशी° ।