पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/212

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दे९ पूर्वानद्धाध्यायः ] `ंस्थांयुर्वेदँ: *ः । २०१ केविन्नागान स्य केवित्(?) मदात्रैगन्धाः करिणी वनेषु । विषोणगात्राक्षरहस्तचालैर्नेिशङ्किताः संप्रति हन्ति दृक्षान् । फुल्लान(णु)शाखाकृतकर्णपूराः केद्धिनान्तेषु मनोरमेषु । हृष्टद्विरेफाकुलनादितेषु क्रीडन्ति नागाः सह धेनुकाभिः ॥ प्रतिगजविमर्दविजयमाभैश्वर्या वने क्नसुस्वानां विविधानां च विविधगजगार्जतताडनविकृतमुखानां स्मरणान्न निर्वाणमिह विन्दते स जयति । स ग्रामानीतो बधबन्धनतर्जनानि हठात्याभुवन्। अनु च कण्ठेनोन्नतमानो ध्यापति संमीलितनयनः करेण भूमितलमाहन्ति निषिद्धकरलाङ्गूलश्रवणमदः परिवीजयति विमना न व्यतिचिकित्साय(?)भैक्ष्यं ग्राम्यं वाऽऽरणं(ण्यं) वा नात्ति क्षुधित:, पिपासितोऽपि न पिबति सलिलम्, मनस्वितयाssत्तस्य तत्प्राप्त्यर्थं न विद्यते प्रतीकारः । सामादयोsप्युपायास्तस्मिन्न क्रमन्ते । पूर्वाबद्धो नामेष व्याधिः । न हि स व्यत्तस्य( ? )मनः प्रसादयितुमौर्ण्यकस्य नागस्य वाचमत्र प्राप्तस्य । तस्मात्परैिश्वर्यं न ग्राहयेत् । द्विरदपतिमतिक्रान्तचत्वंीरिंशद्वर्षमस्वाथैिब्यपाश्व(?) न भवन्तीति । तस्मिन्विद्यमाने मातङ्गे पक्षप्रंपतनाद्दोषभयाचेति । पक्षप्रपतनं श्रुभमप्यशुभमेव भवति । किं पुनः श्रुभं विद्यमाने मांतङ्गे पूर्वबद्धे च । किं पुनः पक्षषपतनम् ॥ दृष्ठमप्यशुभं तस्मात्पक्षप्रपतनं मया । द्देष्टं फलेन त्रिगुणं पक्षप्रपतनं पुनः । तस्माद्दयोरपि तयोरथुभाश्रुभयोर्मया । विसर्जनं किं तदिति मेयेही यदि तच्छृणु ॥ छुभगाभिः मुख्पाभिर्हस्तिनीभिः समन्ततः । पूर्वाबद्धं परिदृतं वारणेन्द्रं विवर्जयेत् ॥ अरण्ये शुभदं यावद्भिषक्कालेषु त्रिष्वपि । मोक्षाद्वन्यस्प नागरुप पूर्वाबद्धस्य किं पुनः ॥ हस्तिनीभिर्वनान्ते च कर्तव्यमिति मे मतिः । तत्र श्लोका:- ' ※ तृतीयायाँ चतुथ्र्या चेद्दशायाँ ग्राहयेद्विपमॅ । बाल्याद्वियुक्तॉन्कार्मण्यामप्रैमं पञ्चमीं दशाम् ॥ f द्वयोरपि पुरूतकयोः समान एव पाठः। * द्वितीयाबहुवचनान्तत्वमेव युक्तम् ॥ १ क.°नेोन्नीत°। २ क. लक्ष्यं ।। ३ क.°मारुण्यप्रकाश्यना”। ४ क. ख.°प्रपंतादोष°। क• ख. दृष्टफ°। ६ ख. मपेहो । ७ क, ख.°म् । वालाद्वि° । ८ क.°क्तात्कार्म°। ६६