पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/211

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निवाततरुसंस्थाने रमणीपेऽतिपांडले ॥ रमन्ते जघनद्वारसचहस्ता करेणुषु ॥ हिमसंस्पर्शपक्कानां क्रीडनाहरणानि च । हस्तिनीभिश्च सैंहिता रम्येषु गिरिसानुषु ॥ नागा गिरी कचिच्चापि निर्जिताः परयूथपैः । नमन्ति देशान्देशेभ्यो यूथाद्यूथं वने गजाः ॥ मदार्द्रगण्डाः कोपेन केचिद्राजन्मतङ्गजाः । अभिपह्लारैर्विविधैरन्योन्यबलपैिताः ॥ पांशुनां द्युपदिग्धाङ्गाः केचिद्वनगजा छप । करेणुभिः परिहृताः क्रीडन्ति वनसानुषु ॥ एतद्वंने चुरूवं राजन्पातैश्वर्यो वनद्विपः । स्मरंश्च बद्धः सहसा क्षिप्रं त्यजति जीवितम् ॥ अथ शिशिरे हिमवृषितं मुखस्पर्शविमलसलिलकरेणुकलभविक्कपोतजंबक्नुकूल्याणपोत(?)परिसरणसेक्तेिषु सर:सु लोधातिमुक्तकलहाप्रियङ्खुमालतीकुमुदवैौरिं(सितानि) तानि बकबलाकापारिपुवमल्लिकॅॉक्षो(रूप)कुररहंसचक्रवाकोपेतानि जलान्यवगाहमानाः करेणुभिः परिहृताः स्वच्छन्दतस्तृणकवलकुवलपल्लवोपयोगानां ह्रदेषु चाधिकशिशिरसलिले प्राकर्षणविक्षोभणोन्मजनपरिसुवनतरणानां स्मरन् । तत्र श्लोकाः-- मदेन च जलं तेषां शीतलेन मुगन्धिना । भान्ति मार्गाः मृकुमुमा द्विरेफैरनुनादिताः ॥ केचिल्लतां कुमुमितां कूजडूमरसंकुलाम् । करेणुभ्यः प्रयच्छन्ति कामातोस्तु मतङ्गजाः ॥ यूथात्प्रवासिताः केचिन्नागान्ना(ना)गान्तरैर्वने । यूथान्ते धेनुकाः प्राप्य पुंवन्ति तु यदृच्छया ॥ मदार्द्रगण्डाः करिणः किंचित्कोपेन मूर्छिताः । प्रतिद्विपानप शयन्ती झन्ति वृक्षान्सुदुस्तरान् ॥ % वासितानेि' इति, वारितानि' इति वा पाठो भवेत्। 4 १ ख. रहिता ॥ २ क. °ना ह्यप° । ३ क. °द्वनसु° ॥ ४ क. °शिरहि° ॥ .९ ख, 'जक्नु' । ६ ख. 'सिता° । ७ क. °काक्षाकु' । . .