पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/210

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ पूर्वीबद्धाध्यायः ] हस्त्यायुर्वेदः । १९९ कमलामलर्किजल्कपाण्डुरा वारणा नृप । सरःस्वमलतोयेषु क्रीडन्ति सह धेनुभिः ॥ कुमुदोत्पलसंछन्नां चक्रवाकनिकूजिताम् । दिवाकरकरामर्षसंबुद्धामलपङ्कजाम् ॥ थुभतीर्था थुभजलो हंसासपरिवीजिताम् । भजन्ते दीर्घिकां नागास्तत्कालसेवनक्षमाम् ॥ निशाकरकरोद्योतभूषितामु समन्ततः । उत्फुल्लको(क)मलोद्रन्धिगन्धवाहमुखामु च । शर्वरीष्वतिरम्यामु रमयन्ति क्ने प्रियाम् । पांशुना ह्यपदिग्धाङ्गाः केचिद्वनगजा नृप ॥ एतेर्षा वनसौख्यानामन्येष चानुचिन्तयन् । ग्रामबद्धो महाराज न जीवति मतङ्गजः ॥ हेमन्ते वा तुषारनिपीडिताक्रान्तविटपपादपनिवासितानां गिरिदरीणां लोधलबलीभियङ्कुकुसुमसिन्दुबाराधिवासितानां पाँश्रृंप्रथ(?)दृक्षनदीतटहरणार्ना च हर्षादेवमादीनामुपवसि(?)जातपूंर्ण बलसत्त्ववर्णमटजच(?)हर्षामर्षागर्जितश्रुद्धशरीरावदेन्निन( ? )विधावितपरिकीर्णानां प्रभिन्नोद्धतप्रगालितकपोलदानोघपतितधाराभिलाषिमधुकर्राषट्पदकर्णमुष्टोपगीतानां हमन्तकाले वनानां स्मरन् । तत्र श्लोका: अस्मिन्वती सापि(?) तुषारवर्षे(र्षेः ) तृणाग्रलग्रैरुप(tशोभितानि) " वनानि देवोपवनोपमानि काशैर्दुकूलैरिव संभृतानि ॥ १ ॥ विभान्ति राजन्विविधैः सरांसि सिध्येस्तुषारैरिव विपकीर्णैः । कचिञ्च बाष्पाकुलसंभ्रतानि मित्राणि पद्यैः परिकीर्णयन्ते ॥ २ ॥ तृणानि हृद्यानि मनोरमाणि चरन्ति नागाः सहिताः पियाभिः॥ क्वचित्सरःक्रीडविहङ्गसंधैः क्रीडन्ति नागा ह्यपनीयमानाः ॥ करेणुकाभिः सह पोतकैश्व वने द्विरेफाकुलनादितेव ॥ ३ ॥

  • शुद्धशरीरवेदनेन' इति कदाचिद्भवेत् ॥ ‘शोभितानि' इति द्वयोरपि पुस्तकयेोखुटितम्, तथाऽपि कपुस्तके पाश्वावकाशे त्रुटिपूरणाय लिखितमत्र लिखितम् ॥

१ क. °वाकाभिकू° । २ क. °सिन्धुवा° । ३ क. °शुपृथ° । ४ क. °पूर्णब° । ९ ख. °दन्नेन° । ६ ख. °र्णमुग्ने” ।