पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/209

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ " पालकाप्यमुनिविरचितो– [२ क्षुद्ररोगस्थाने मेघोदकैः पूरितकन्दरस्य शैलस्य गम्भीरवनान्तरस्य । गुहामुखेष्वग्निशिखामकाशाः युवर्णपुष्पा इव भान्ति पिाः । वनेधु वर्षासु मनोहरेषु क्रीडन्ति नागाः सह धेनुकाभिः । बद्धानतस्तान्स्मरतो वनानां मुखानि *:खिनं समुपैति नाशम् ॥ शरदि च निर्मलगगनतलतारागणपरिवृतशिशिरशशिकिरणप्रकाशितासु निशासु मुनिजलविमलहृदयसद्दशीषु दिवंसकरकिरणविगतघनपटलकपाटोद्धाटितामुदिक्षु, वनराजिषु प्रफुल्लबाणासनसप्तपर्णकोविदारभण्डीरकुब्जकबन्धुजीवकरुचिराधिवासितामु पर्वतवरकन्दरोदरदरीषु तमालमालामालितासु नानाविधवृक्षचन्दनलतोपगूढवल्लीकरपलवैर्निरन्तरीकृतनिचुलपुष्पोपहार ( “” ) *शरँदिपरस्परगहनानां प्रमुदितहरिणशार्दूलकुञ्जरवराहमहेिषछ्षतगवयस्वङ्गचमरसिंहशरभजम्बुकनिषेवितानां शरत्कालेवनानां प्रबुद्धवननलिनीकुमुदसोगन्धिकोत्पलकह्लारविभूषितेषु प्रवरवैदूर्यमणिसदृशेषु जलाशयेषु मुनिसदृशेषु कलुषवर्जितेषु, तमिश्वातिमनोन्ने काले हस्तिनो दिनकरकिरणप्रबोधितकमलमधुकरविमर्दावधूतपतितकिंजल्ककेसररजोनुरञ्जितसलिलेषु मधुमदमुदितमधुकरकुटुम्बिनीझाँकारितमनोहरेषु मधुमदोपयुक्तामरकामिनीकपोलच्छदेन मण्डित्तेषु नवनलिनीदलसंवीज्यमानजलचरपक्षिगणेषु क्रौञ्चचक्रवाककलहंसमृणालग्रीव. कधार्तराष्ट्रमहाहंसब्रह्मपुत्रजीवंजीवचकोरकोयष्टिमहाक्रौञ्चपरिठुतदात्यूहसारसकुररकारण्डवकादम्बमद्भग्वाडिकुकुरमल्लिकाक्षि(ख्य)नीलग्रीवकरोहिणीककुटभेदकप्रवालपादकबकबलाकानिषेवितेषु निरन्तरकुसुमसुरभिनिकरावपातरजोधिवासितषु सूर्येरदिममबोधितेषु कमलवनेषु मीनजालघट्टिततोयान्तेषु मारुतेन तरङ्गितेषु दिव्यगन्धाधिवासितेषु पक्षिसंघसेवितेषु षट्पक्षोपचित्रितेषु विविधघुखमनुभवन्ति निवृत्ति(त्त)जलकलहासु च विविधविहगनखमुखाबलिखितपुलिनतलासु निर्दयोपभुक्तस्बिव कामिनीषु काशकुसुमाट्टहासासु महानदीषु मदजलविहारसंसिच्यमानकपोला(ल)वप्राभिघातपांशुपङ्कहरणजलविक्षोभणमुखांन्यासेवन्ते । स तेषामनुस्मरन् ॥ तत्र श्लोका: तेषां कपोलजीमूतप्रनष्टमदकारिभिः । विविधहुमपुष्पाढया वास्यन्ते वनभूमयो । ¥ खिलान्समुपैति नाशः' इति भवेत्। ! शरादि इति पाठो भवेत्। १ क. दृायुः '१ क. ‘रदप° । ३ ख. *खानासे° । ४ क. “पोतनी° ।