पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/208

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ पूषिद्धाध्यायः।] हस्त्यायुर्वेदः । १९७ तां रात्रिषु तेषां करेणुभिः सह रतोननुस्मरन् । अपि च वर्षीव च वर्षति। द्वेवराजेऽहोरात्रं नदीषु कठुषफेनमुद्वमन्तीषु बहुयष्टिममाभिर्वर्तिताभिर्वारिधाराभिर्द्रवीभूते जीवलोके बहलजलतुमुलपवनविविधविसृतघननिचयपटुपटहभीषणनिनादिते गते दिवानिशं प्रनष्टदिनकररजनीकरनक्षत्रग्रहतारागणे गगनतले भिन्नाक्षनशिलाश्यामघनपटलपटावगुण्ठितामु निशासु, अनेकविद्युज्ज्वालावभासितासु, अनेकविनिर्घाताशनिनिपातावभग्नसंचूर्णितांवध्वस्ततरुशाखासु दिक्षु विमळरजतमण्डलसदृशीभिवौरिधाराभिरभिषिच्यमानेऽस्मिञ्जीवलोके,तत्रा हस्तिनो मृदुपवनेतिपतितकेतकरजोनुरञ्जितासु शिखिकुलर्कलापावशिष्टशिलातलासु विविधकुसुमगन्धावासितासु व्यपगतदंशमशकमक्षिकाश्वापदसरीसूपासु, अनुवर्षासु प्रवरगिरिगुहामु पत्सुखमनुभूतम्, तदनुस्मरन्। एवमेतेषामनुसुस्वानां करेणुभिः सह रतानामनुस्मरन् । मध्यमवर्षासु स्तिमितजलधरश्ाब्दे पश्रु(चु)तवारिविद्युत्स्फोटितगर्जितशब्दॆः प्रतिगजशङ्पा प्रहृष्टकरकर्णलाङ्गल प्रतिगर्जति मेघान्प्रहृष्टो महानदीन फेनजलप्रवाहिणीन परिसुतकश्लेषु परिबाहुप्रलम्बतृणाप्रेषु गर्जमानाकर्षणोन्मज्जनावकर्षणविश्लेोभणावतरणान्सलिलेषु सह कान्ताभिरनुस्मरन् । * तत्र श्लोका: विकीर्णवदनाः केचित्स्फुरन्त: क्रोधमूर्छिताः । वमेषु करिणः शाक्तास्तुलयन्तीव मेदिनीम् । घनौघजालव्यसनरजोध्वस्तदिवाकरे । प्रनष्टग्रहनक्षत्रे तदागम(ग)नमण्डले ॥ दूर्वाकुरप्रांतच्छन्न शक्रगोपकर्माण्डताम् । विविधैर्यवसैः कीर्णा सेवन्ते वारणाः स्थलीम् । बहैिणोद्घुष्ठकुञ्जेषु नागानां विवरेषु च । दृक्षभड्रान्सकुवलान्खादन्ति विचरन्ति च । न तथा विविधैर्भक्ष्यैरन्नपानैर्न भोजनैः । यथा तुष्टिर्भेवत्येषां वने तु तृणभोजनैः । पीडितोऽत्यर्थनित्रिंशैस्तोत्रहस्तैर्नरैर्भूशम् । स्मृत्वा वनचुस्वान्पाश्रु प्राणांस्त्यजति कुञ्जरः । ‘कलापावश्रितशिला' इति पाठो भवेतू । १ ख. °तान्स्मर° । २ ख. °तिच्छिन्नां । ३ ख, °तेो व्यर्थ° ।